________________
* सेत्स्यति च ततः । इत्थं यथा पूर्वभवे वदान्यता-मत्यल्पवित्तोऽपि हि शूरपालराट् ।। चक्रे तथान्योऽपि जनो * प्र.६२ * निरंतरं । तन्यादिमां मुक्तिरमासुखाप्तये ।।१।।
उ.७८ ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ तनुतरवित्तप्रशस्यौदार्ये धीरकथा ।।
समर्थस्य
सहिष्णुता ___ पुनरपि तस्मिन्नेव द्वाषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तृतीयमष्टसप्ततिमितमुत्तरमाह-प्रभविष्णो ।
सहस्रमल्ल* यत्सहिष्णुत्वं, व्याख्या-हे वत्स ! न केवलं तनुतरवित्तस्य प्रशस्यमौदार्य, किन्तु प्रभविष्णोः समर्थस्य
कथा * यत्सहिष्णुत्वं क्षमाकरणभावस्तदपि प्रशस्यं, किमित्यप्रभविष्णोः क्षमाकरणेन चित्रम्? सव्वं सहति काउरिसा + । इति वचनात्, किंतूत्तमकुलजातस्य पराक्रमादिगुणसंपन्नस्य राज्याघधिकारसंपन्नस्य नीचादिभ्योऽपि * पराभवसहनमाश्चर्यकारि, उक्तं च-राजकुलेसुवि जाया । भीया जरमरणगब्भवसईहिं ।। साहू सहति सव्वं । * * नीयाणवि पेसपेसाणं ।।१।। अत्रार्थे सहस्रमल्लकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे शंखपुरं नाम नगरं, अहो मदीयस्य सहोदरस्य । नाम्ना किलेतन्नगरं * + वरेण्यम् ।। इतीव दुग्धाम्बुनिधेस्तनूजा । निवासमासूत्रयतिस्म यत्र ।।१।। तत्र कनकरथो नाम राजा, यं * करींद्रमिवबंधुरचारं । श्रीनिवासमतिमात्रकदानम् ।। शिश्रियुर्मधुकरा इव भृत्या । दूरतोऽपि समुपेत्य सदेव * * ।।१।। अन्यदा पर्षदासीनं नृपं कुतोऽप्येत्य वीरसेननामा राजपुत्रोऽसेवत, ग्रामशतमानां वृत्तिं राज्ञा दीयमानामपि * सटीका
नाऽदत्त सेवामेवातनोत् । कदाचिन्मडंबपतिना कालसेनेन स्वदेशमनिशं लूट्यमानमाकलय्य तं प्रति ४१०
प्रश्नो .
ucation interest
Personal & Private Use Only
www.jainelibrary.org