________________
kkkkk***********
* स्वयमभिषेणयितुं लज्जमानो नृपा राजसभायां स्वान् भटानित्याहस्म-अस्ति भोः कोऽपि भवतां । मध्ये . प्र.६२ * योधाग्रणीर्हि यः ।। कालवत्कालसेनं द्राग् । जित्वानयति दुर्जयम् ।।१।। तत् श्रुत्वा न्यग्मुखेषु सर्वेष्वपि *
उ.७८
सहस्रमल्ल सेवकेषु वीरसेनो राजानं विज्ञपयति स्म-देव! यच्छ ममादेशं । किमन्येषां यथा द्रुतम् ।। कालसेनं विनिर्जित्य।
कथा देवपादान्तमानये ।।१।। विशेषज्ञेन राज्ञाप्येक एवादिष्टः स सामाजिकानामास्यं श्यामयन्नसमसाहसस्ततः मैं * प्रतस्थे, क्रमात् स्वस्वामिदेशसीमानमुल्लंघ्याभिमुखाऽऽयातस्य कालसेनस्य सेनां तडिदंड इव तेजसा ज्वलन्नपतत् । * कालसेनस्य सैनिका अप्ययमेक एव किं कर्ता? इत्यवज्ञया चापमाकर्णांतमापूर्य तद्विघाताय तीक्ष्णमुखान्
शिलीमुखानक्षिपन् । सोऽपि तच्छरान् खेटके स्खलयन् करालेन करवालेन केषांचित्कमलानीव शिरांसि * छिंदन्, केषांचिन्मृणालवद् भुजादंडानुत्पाटयन्, केषांचिद्रक्ष रक्षेति गिरः शृण्वन् प्रलयकालानल इव रोचिषा , * दुरालोकः कालसेनं करणाऽऽदाय बद्ध्वा च कनकरथराजस्य प्राभृतीचकार । अहो पौरुषमहिमा यतः-अम्हे - घोडारिउ घणा कायरइ मचिंतंति मुब्बिनिहाले गयणयलिकइ उज्जोउ करंति ।। अहो सहस्रमल्लोऽयमिति र * स्तुतिपूर्वं कृतज्ञः क्षितिपो वीरसेनस्य देशं दत्वा महासामन्ततां तमनयत् । ततः प्रभृति च तस्य सहस्रमल्ल इति । * नाम प्रसिद्धमासीत् । कालसेनोऽपि स्वाज्ञां मानयित्वा कनकरथराजेन पुनः स्वदेशं प्रति प्रहितः ।
इतश्च सहस्रमल्लस्य पुरे विहरन्तः समैयरुः सुदर्शनाभिधानाः सूरयः । सहस्रमल्लोऽपि तान्नमस्कर्तुमगात् । के सटीका * गुरवोऽपि तत्पुरस्तादिमां व्याख्यां व्यधुः-भो भद्र! बाह्यारिजये प्रयत्नं । यथा त्वयाकारि तथाधुना त्वम् || * ४११
प्रश्नो.
k***
www.jainelibrary.org