SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व * देवि किं कुर्वे । किन्तु वच्मि हितं तव । त्यज प्राणिवधं धर्मं । दयामूलं समाश्रय ।।१।। तपःशीलादिहीनायाः । * प्र.१० * पुण्याप्तिस्तव का परा ।। अत आत्मपुरो नैव । जन्तुजातं विनाश्यताम् ।।२।। धार्मिकैः पुरुषैनिंद्य-मसंख्यजीव-* देव्याः संकुलम् ।। सीधुपानं तथा मांसा-शनं कार्यं न कर्हिचित् ।।३।। यदागमः-मज्जे महुंमि मंसंमि । नवणीयंमि प्राप्तिः * चउत्थए ।। उप्पज्जंति असंखा । तव्वन्ना तत्थ जंतुणो ।।१।। किंच प्राच्यभवेऽप्यर्ह-द्धर्मो नाराधितस्त्वया ।। अतः * * कुदेवजात्यंत-रल्पर्द्धिस्त्वमभूस्तमाम् ।।२।। तदेतद्यपि नो किंचि-गतं जीवावनं कुरु ।। तत्रात्मपरिवारं च ।* स्वभक्तांश्च प्रवर्तय ॥३॥ देवो विशुद्धज्ञानोऽर्हन् । गुरुश्चरणभूषितः ।। जीवादितत्त्वश्रद्धान-मिति सम्यक्त्वमाश्रय * ॥४॥ भरतेषु विदेहेष्वै-रवतेष्वपि पंचसु ।। जिनान् जिनमुनींश्चापि । भावसारं नमस्कुरु ॥५।। सम्यग्दृशां च । सांनिध्य-विधौ धेह्यधिकां धियम् ॥ येन दुःप्रापमप्याप्य । नृत्वं भवसि सौख्यभाक् ।।६।। ततः कालिका * - ममाप्यतः प्रभृत्येवमेवास्त्विति क्षितिपतिसुताग्रे निगद्य विद्युदिव तिरोदधे । इतश्चाश्रुमिश्रनेत्रशतपत्रो मंत्रिपुत्रोऽनमत्कुमारम् । तदा कुमारेणाप्यालिंग्य स इत्यगद्यत-वयस्य योगिनोऽमुष्य । * परिणामसुदारुणाम् ॥ चेष्टां विदन्नपि कथं । कपटे पतितो हहा ।।१।। मंत्रिभूरप्यभाणीत्-स्वामिन्निशायाः में प्रथमे । यामे त्वद्वास-मंदिरम् ।। भवत्कांता गता त्वां चा-पश्यंती यामिकान् जगौ ।।१।। हंहो क्व मे दृगानंदी । र प्रश्नो . * प्रियस्तदनु तेऽपि हि।। त्वामनालोक्य केनापि । जाग्रतो मुषिता हहा ।।२।। इति तस्याः पुरः प्रोच्य । गत्वा के सटीका * संभ्रांतचेतसः ।। राज्ञोऽग्रे तेऽपहारस्य । स्वरूपं द्राग् न्यवेदयन् ।।३।। नृपेण तदनाकर्ण्य-माकर्ण्य तव शुद्धये ।। * ॥८५॥ Jain Education International or Person Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy