________________
सम्यक्त्व
* देवि किं कुर्वे । किन्तु वच्मि हितं तव । त्यज प्राणिवधं धर्मं । दयामूलं समाश्रय ।।१।। तपःशीलादिहीनायाः । * प्र.१० * पुण्याप्तिस्तव का परा ।। अत आत्मपुरो नैव । जन्तुजातं विनाश्यताम् ।।२।। धार्मिकैः पुरुषैनिंद्य-मसंख्यजीव-*
देव्याः संकुलम् ।। सीधुपानं तथा मांसा-शनं कार्यं न कर्हिचित् ।।३।। यदागमः-मज्जे महुंमि मंसंमि । नवणीयंमि
प्राप्तिः * चउत्थए ।। उप्पज्जंति असंखा । तव्वन्ना तत्थ जंतुणो ।।१।। किंच प्राच्यभवेऽप्यर्ह-द्धर्मो नाराधितस्त्वया ।। अतः * * कुदेवजात्यंत-रल्पर्द्धिस्त्वमभूस्तमाम् ।।२।। तदेतद्यपि नो किंचि-गतं जीवावनं कुरु ।। तत्रात्मपरिवारं च ।*
स्वभक्तांश्च प्रवर्तय ॥३॥ देवो विशुद्धज्ञानोऽर्हन् । गुरुश्चरणभूषितः ।। जीवादितत्त्वश्रद्धान-मिति सम्यक्त्वमाश्रय * ॥४॥ भरतेषु विदेहेष्वै-रवतेष्वपि पंचसु ।। जिनान् जिनमुनींश्चापि । भावसारं नमस्कुरु ॥५।। सम्यग्दृशां च ।
सांनिध्य-विधौ धेह्यधिकां धियम् ॥ येन दुःप्रापमप्याप्य । नृत्वं भवसि सौख्यभाक् ।।६।। ततः कालिका * - ममाप्यतः प्रभृत्येवमेवास्त्विति क्षितिपतिसुताग्रे निगद्य विद्युदिव तिरोदधे ।
इतश्चाश्रुमिश्रनेत्रशतपत्रो मंत्रिपुत्रोऽनमत्कुमारम् । तदा कुमारेणाप्यालिंग्य स इत्यगद्यत-वयस्य योगिनोऽमुष्य । * परिणामसुदारुणाम् ॥ चेष्टां विदन्नपि कथं । कपटे पतितो हहा ।।१।। मंत्रिभूरप्यभाणीत्-स्वामिन्निशायाः में प्रथमे । यामे त्वद्वास-मंदिरम् ।। भवत्कांता गता त्वां चा-पश्यंती यामिकान् जगौ ।।१।। हंहो क्व मे दृगानंदी । र
प्रश्नो . * प्रियस्तदनु तेऽपि हि।। त्वामनालोक्य केनापि । जाग्रतो मुषिता हहा ।।२।। इति तस्याः पुरः प्रोच्य । गत्वा के सटीका * संभ्रांतचेतसः ।। राज्ञोऽग्रे तेऽपहारस्य । स्वरूपं द्राग् न्यवेदयन् ।।३।। नृपेण तदनाकर्ण्य-माकर्ण्य तव शुद्धये ।। * ॥८५॥
Jain Education International
or Person
Private Use Only
www.jainelibrary.org