________________
* दुःखिताः स्म समयं गमयन्ति ।।१।। स नरेश्वरः सुरांगनोपमानावरोधवधूभिः सार्धं भोगाननुभवन्नन्यदा प्र.४६ * सर्वावसरसन्निविष्टः प्रतिहारेणागत्य नत्यनंतरमिति व्यज्ञपि-राजन्नुच्चैःश्रवःप्राय-हययुग् द्वारि वारितः ।। *
उ.४८ कश्चित्पुमान् समेतोऽस्ति । तन्निर्देशोऽत्र को मम? ।।१।। प्रवेश्यतामिति राज्ञादिष्टो वेत्री तुरगव्यग्रपाणिं बै
शत्रुजय
नृपकथा ने प्रावेशयत्, सोऽपि राजानमानम्य तं वाजिनमुपदीचकार, नृपोऽपि शालिहोत्रशास्त्रप्रसिद्धगुणत्रयमश्वमपश्यत्, के * यदुक्तं-दुब्बलकन्नओ वंकमुह । चंपिज्जं तु सरोसतुरियह ।। तिन्निवि एयगुण । पुरिसह तिन्निवि दोसु ।।१।। ते * अजनिष्ट हृष्टः, अदाच्च तस्मै पारितोषिकं, ततो हाटकघटितं रत्नादिखचितं पर्याणं निःक्षिप्य स्वयमेव * * नृपस्तमश्वमारोहत्, अन्येऽपि सामंताद्याः स्वस्वहयानारुरुहुः, गतस्तैः सह महीशः पुराबहिः, प्राप बाह्यां भुवं, त * अकारयद्धारादिगतिचतुष्टयं तं हयं, तत्प्रावीण्यप्रेक्षणात्प्रावर्तयच्चोत्तेरितगतौ, गतः क्षणादेवाऽदृश्यतां, मैं * ततोऽश्वपतिना प्रोक्तं-भो भोः शृणुत मंत्र्याद्याः । स्वरूपं नास्य वाजिनः ।। मया मूढधिया प्रोक्तं । यदसौ नै
हि कुशिक्षितः ।।१।। देवोऽप्यज्ञाततद्भावोऽ-रण्यानीं तेन नेष्यते ।। तस्माद्विधाय सामग्री । नरेंद्रमनुगच्छत * ॥२।। क्रियतां सर्वथा नेव । कालक्षेपो न यावता ।। दूरे प्रयाति भूपालः । प्रजापालनलालसः ।।३।। ततस्ते ।
हयारूढा एवान्नादिसामग्रीः समादाय तत्पदानुसारेणाचलन् । भूपोऽपि यथा यथाऽश्वस्य वल्गामाचकर्ष तथा ने * तथा तुरगोऽप्यधिकाधिकं भुवमाक्रमतिस्म, यावद्राज्ञः करौ रुधिरारुणावभूतां, ही विपरीतशिक्षितोऽयं हय * सटीका • इति खिन्नेन राज्ञा मुमुचे स्वकराद्वल्गा, तुरंगमोऽपि तत्रैव चित्रलिखित इव निश्चलोऽस्थात्, उत्ततार नृपः, २७३
प्रश्नो.
Education International
For Personal & Private Use Only
www.jainelibrary.org