________________
* उत्तारितं नृपेण पर्याणं, अश्वोऽपि सुकमारांगत्वाद् भृतो रुधिरेण पपात च भूपीठे, व्यमोचि कृतजोऽयमिति * प्र.४६ * प्राणैरपि, नृपोऽपि चरणचारेण चचार, प्रविष्टः कामप्यरण्यानीं, तत्र धात्रीशस्तृषाक्रान्तः पदे पदे वारि*
उ.४८ - गवेषयन् मध्याह्ने वटवृक्ष-मेकमद्राक्षीत्, निविष्टश्च सतृष्णश्छायायां, क्षणमात्रानंतरं वटशाखातो बिंदुभिरंभो -
शुकस्य
राजहितचेष्टा * वहद्वीक्ष्य क्षितिपोऽचिंतयत्-अस्मिन् वटे कथमिदं सलिलं मनोज्ञं । मन्येतरां जलदकालसमुत्थमेतत् ।। * शाखोरुकोटरगतं किल बिंदुवृंदैः । केनापि कारणवशेन विनिर्यदस्ति ।।१।। ततो नृपः पत्रमयं पुटकं कृत्वा * * जलग्रहणाय न्यवेशयत्, क्षणान्नीलीनीलेन जलेन भृतं पत्रपुटं गृहीत्वा यावद् भूपः पातुमुपचक्रमे तावत्तरोरुत्तीर्य * * शुकवर्यः मापकरात्तद्वारिपूर्ण पत्रपुटं स्वपक्षाभ्यां प्रपात्य स्वं कृतार्थं मन्वानः पुनस्तत्रैवागात् । राजापि । * विलक्षीभूय पुनरपि तत्रैव पत्रपुटं धृत्वा भृतं ज्ञात्वा यावत्यातुमारेभे तावत्पुनरपि कीरेण पक्षाभ्यां पातिते * * पत्रपुटे नृपः कोपादध्यासीत्-अहो कथं पश्यत पाप एष । पक्षी ममाऽलं प्रतिकूलकारी ।। भूयः पुटं *
पातयितातमां चे-त्तदा प्रणेष्यामि यमान्तिकेऽमुम् ।।१।। इति विमृश्य महीशः करे लम्बां कम्बां धृत्वा त * तृतीयवेलायामपि पत्रपुटं धृतवान्, विहंगमोऽप्यचिंतयत्- हहा महीशस्य महानकस्मा-दुपस्थितोऽनर्थभरो * * ममापि ।। अयं नृपः सर्वजनोपकार-परायणोऽहं तु तदक्षमो हि ।।१।। अतो ममैकस्य वरं विनाशो । न चास्य * * भूमिदयितस्य यस्मात् ।। अस्मिन् मृते सर्वजनस्य नाशः। स्तंभे प्रभग्ने भवनस्य यद्वत् ।।२।। इति ध्यात्वा *
सटीका तृतीयवेलायामपि कीरस्तद्वारिपूर्ण पत्रपुटमपातयत्, राज्ञापि क्रुद्धेन कंबया हतः शकुंतः परेतपतिसमीपमाप । २७४
प्रश्नो .
Education Internationa
For Personal & Private Use Only
www.jainelibrary.org