________________
* व्याख्या -हे वत्स ! न केवलं सदोषधे यत्नः कार्यः किन्तु दानेऽपि, दीयते यथोचितं वितीर्यत इति दानं, * प्र.४७ * तस्मिन्, यतो दानेनैव कीर्तिः प्रसर्पति, उक्तं च-धणु दिज्जइ पिउ बुल्लियइ । पालिज्जइ नियमाई (माज्जाय *
उ.५१
दानफले * पाठा.) ।। इणिपरि कित्ति परिभमइ । किंतिहिं हुंति किपाय ।।१।। अत्रार्थे भोजदेवनरदेवकथा, तथाहि
भोजदेव * इहैव जंबूद्वीपे द्वीपे भारते वर्षे मालवके धारा नाम नगरी, अद्यापि यस्यां सदनाऽऽपणादि-संस्थानमालोक्य
नरदेव * जनोऽखिलोऽपि || चमत्कृतो ह्यन्यपुरीनिवेश-श्रियं बुशायापि च मन्यते न ||१।। तत्र भोजदेवो नाम * कथा * राजा, तमालहिंतालदलोपमानरु-ग्यदीयपाणौ करवालपन्नगः ।। क्षीराब्धिडिंडीरकपिंडपांडुरम् ।। बभौ द्विषद्भूप- *
यशःपयःपिबन् ।।१।। अन्यदा स नृपः कोऽस्मत्पुर्यां सुखी दुःखीति ज्ञातुमिच्छुर्वितीर्णविस्तीर्णा” शीत” * * रविवंध्यायां संध्यायां कृतांधपटप्रावरणः प्रासादान्निर्गत्य सर्वत्र भ्रमन्निशान्ते कस्यचिद्देवकुलस्यांतः कमपि में * पुरुषमिति पठन्तमशृणोत्-शीतेनोद्धूषितस्य माषलववञ्चितार्णवे मज्जतः । शान्ताऽग्नेः स्फुटिताधरस्य धमतः नै * क्षुत्क्षामकुक्षेर्मम ।। निद्रा क्वाप्यपमानितेव दयिता संत्यज्य दूरं गता । सत्पात्रप्रतिपादितेव कमला न क्षीयते *
शर्वरी ।।१।। एतदाकर्ण्य नृपो व्यावृत्तः स्वप्रासादमाससाद । जाते च गभस्तिमालिनि उदये सभामंडपमास्थाय * भूपस्तमाकार्य शीतेनोद्भुषितस्येति संकेतकथनपूर्वमपृच्छत्-हे द्विजन्मन् ! कथं सर्व-जन्तुजातविघातकृत् ।। रे * सोढो निशायां शीतस्यो-पद्रवोऽतिसुदुस्सहः ।।१।। विप्रोऽपि तत्संकेताकर्णनचमत्कृत इत्यूचे-राजंस्त्रिचेली-* सटीका * बलतः । शीतं समतिवाह्यते ।। भूपोऽप्यूचे-विप्र का सा त्रिचेलीति । वद यद्विस्मयो मम ।।१।। द्विजोऽपि + २८४
प्रश्नो.
orpersonaSPrivate Use Ond
www.jainelibrary.org