________________
* मत्वा तत्प्रतिबोधायेमां व्याख्यां व्यधात्-धीमन्नसारे संसारे-ऽमुष्मिन् संसरतां सताम् ।। एक एव भवेत् * प्र.४७ * त्राणं । धर्मः श्रीजिनभाषितः ।।१।। स च स्वाराधितो जीवै-रिह राज्यादिसौख्यदः ।। परलोके तथा उ.५० रा स्वर्गा-पवर्गसुखदायकः ।।२।। तदीदृक्पुण्यमाहात्म्य-मवबुध्य धियां निधे ।। स एव भवता कक्षी-कर्तव्यः - वानरेशकृता
नशनम् * सौख्यहेतवे ।।३।। कपीश्वरोऽप्येवं श्रुत्वा संवेगात्पुनरित्यलिखत्-प्रभो! दुःप्रतिपाल्यं हि । पशुत्वान्नियमादिकम् * ॥ तदेतद्यपि मे यच्छा-ऽनशनं पापनाशनम् ।।१।। ततः साधुर्विधिवदनशनं वानरेशायादात् । कपींद्रोऽपि त समुद्रादिव मुमुक्षोदक्षिणावर्तशंखमिवानशनमाप्य स्वं धन्यं मन्वानस्त्रिदिन्या विपद्य सहस्राराद्वेऽष्टमे देवलोके * सुरोऽजनि । तत्रोपपातशय्यायां द्वात्रिंशद्वर्षप्रमाणपुरुष इवोत्पन्नोऽन्यदेवदेवीभिर्देवकृत्यकरणाय प्रेरितोऽपि सके * इत्यचिंतयत्-को मयाऽऽराधितो देवः? । को गुरुः पर्युपासितः? ।। किं वा दानादिकं पुण्यं । कृतम्? येन * * स्वरासदम् ।।१।। इति ध्यानानन्तरमवधिना स कपिसंभवं भवं तादृग्मुनिविहितचिकित्साफलं चाकलय्य ततः
ससुरो यतिवंदनायाऽगात्, नत्वा च तं गछे नियोज्य स्वं स्वरूपं प्रोच्य च निजं स्थानमगमत् । इत्थं * * सशल्यस्य मुनेश्चिकित्सा-स्वीकारतो वानरनायकेन ।। यथा प्रयत्नो व्यधितोषधार्थे । तथैव चान्यैरपि के * संविधेयः ।।१।।
प्रश्नो. ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ यत्नलभ्यसदौषधेऽरुणास्यकपिराजकथा ।।
सटीका पुनरपि तस्मिन्नेव शिष्यकृते सप्तचत्वारिंशे प्रश्ने गुरुस्तदनुयायि तृतीयमेकपंचाशन्मितमुत्तरमाह-दाने, २८३
Jain Education International
For Personal &Private Use Only
www.jainelibrary.org