SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ * मुधा ।। मा विनश्यत तयूयं । सार्थेन सह गच्छत ।।२।। पदेऽस्मिन्निय॑थीभूते-ऽहं समागत एव हि ।। * प्र.४७ * भवद्भिरवगन्तव्यो । नान्यथेति विनिश्चयः ।।३।। तेऽपि मुनयस्तस्येदृशीमायतिरम्यां गिरमाकारण्यानीमुल्लंघ्य * T वासस्थानमगुः । स तु यतिर्मेरुरिव परीषहानिलैरप्रकम्पस्तत्रैवास्थात् । अत्रान्तरे स वानरेश इतस्ततः पर्यटस्तं अरुणास्य कपिराज * मूर्तं पुण्यपुञ्जमिव मुमुक्षुमवेक्ष्य क्वापीदृक्षो मया पुरा दृष्ट आसीदितीहाऽपोहपरः स्वं प्राग्भवमस्मरद् यत्-* कथा * श्रीकृष्णशासितायां श्री-द्वारवत्यां पुरा पुरि ।। नाम्ना वैतरणिवैद्यो-ऽभवं वैद्यधुरंधरः ।। १।। सपापैरोषधैश्चित्रेः। के * कुपात्रांगिचिकित्सितम् ।। कुर्वता यन्मया पाप-मूर्जस्वलमुपार्जितम् ।।२।। तेनाहमाप्तवांस्तिर्य-भिवं जनविगर्हितम्।। * हहा क्लेशाय संसर्गो । दुर्जनानामिवेनसाम् ।।३।। तदेतहऽपि गत्वाहं । मुनिमेनं समाश्रये ।। यथा मे, * पाप्मनोऽग्रेऽपि । नैव स्यादीदृशी गतिः ।।४।। इति ध्यात्वाऽगमत्कपींद्रो मुनींद्राभ्यर्णं, सेवतेस्म तं भावेन, . * अपश्यन्निःशल्यस्यापि मुनेः सशल्यं पदं, अचिंतयच्च तद्वीक्षणात्-यद्यप्यवश्यमस्यर्षेः । पशुजातिवशादहम् ।। * चतुर्धान्नादिकाहार-प्रदानविधिदुःस्थितः ।।१।। तथापि प्राग्भवाधीत-वेद्यकावगतोषधः ।। पादशल्यसमुद्धार* माचरामि रयाद्यतः ।।२।। भवाब्धियानपात्रेषु । सत्पात्रेषु चिकित्सितम् ।। भेषजैर्विहितं सर्व-संपत्तिप्राप्तये । * भवेत् ।।३।। युग्मम् ।। इति निश्चित्य कपींद्रोऽगादौषधग्रहणाय, आदाय च विशल्याव्रणसंरोहिणीमूलिके के प्रश्नो. + मुनिसमीपमाप, ततो वानरेशः प्रथमया मुनेः क्रमशल्यमुद्दधार, अन्यया चांघ्रिव्रणं रोहयांचकार, एवं * सटीका * सज्जीकृते साधौ शाखामृगेशो वक्तुमशक्नुवन् स्वं प्राग्भवं तत्पुरोऽलिखत्, ऋषिरपि श्रुतज्ञानेन तथैव + २८२ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy