________________
* शोभनं, न तु विरूपं, यदौषधं मूलिकादि तत्सदोषधं, तत्र यत्नो विधेयः, यतः प्रासुकौषधैर्लानेऽन्यस्मिन् * प्र.४७ * वा परिचर्यमाणे आसतामपरे, किन्तु जिनोऽप्याराधितः स्यात्, यदागमः-कह णं भंते जे गिलाणं पडियरेइ *उ.
उ.५० धन्ने? उया ह जे तमं दंसणेणं पडिवज्जड. से? गोयमा! जे गिलाणं पडियरेड से मंदसणेणं पडिवज्जड * सदोषधयत्ने
अरुणास्य के जे मंदसणेणं पडिवज्जइ से गिलाणं पडियरेइ, आणाणुसरणासारं खु अरहंताणं दंसणं, तेणटेणं गोयमा! एवं *.
*कपिराजकथा * वुच्चइ, जे गिलाणं पडियरेइ से मं दंसणेणं पडिवज्जइ । अत्रार्थे अरुणास्यकपिराजकथा, तथाहि
इहैव जंबूद्वीपे द्वीपे भारते वर्षे विंध्याचलोपत्तिकायां विंध्या नाम महाटवी, यानेकसंख्योरुवनस्पतीनां । * * समंततः पत्रिलतेव पत्रैः ।। सुगंधपुष्पैः परिपुष्पितेव । फलैः विशालैः फलितेव भाति ।।१।। तत्राऽरुणास्यो र * नाम कपिराजः, अहमहमिकया यस्य सदा । शाखामृगसमवायः ।। सेवामासूत्रयति हरे-रिव गीर्वाणनिकायः * * ।।१।। स वानरेंद्रो वानरीभोगयोगपरः कियन्तं कालमत्यवाहयत् । इतश्च कस्यचित्सार्थेशस्य सार्थेन सह *
विहरन्तः केचित्साधवस्तामटवीमगुः । तदंतश्चैको मुनिश्चरणत्राणवानपि चरणत्राणरहितश्चरणतले कीलेन * विद्धः । ततस्तस्मिन् पदात्पदमपि गंतुमक्षमे सर्वेऽपि यतयः संभूयेत्यूचुः-महात्मंस्त्वत्पदेऽतुल्या । * * शल्यपीडाऽतिदुस्सहा ।। इयमप्यटवी सर्व-शून्या स्वापदसंकुला ||१।। तत्त्वं निःशंकमस्माकं । स्कंधमारुह के
प्रश्नो. * संप्रति ।। यथेमां वयमुल्लंघ्य । यामो ग्रामान्तरं परम् ।।२।। सोऽप्येवं श्रुत्वा स्माह-हंहो श्रमणशार्दूला । * सटीका 7 अर्हदागमवेदिनाम् ।। भवादृशामिदं वाक्यं । तथ्यं पथ्यं पुनर्मम ।।१।। तथापि मे शरीरस्य । गत्वरस्य कृते २८१
ducation International
For Personal & Private Use Only
www.jainelibrary.org