SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ K************* * जगो-रात्रो जानुर्दिवा भानुः । कृशानुः संध्ययोर्द्वयोः ।। राजन् शीतं मया नीतं । जानुभानुकृशानुभिः ।।१।। * प्र.४७ * नृपोऽप्येतत् श्रुत्वा तत्कवित्वरंजितचेताः कांचनलक्षत्रयदानेन तं द्विजन्मानमानंदयामास । भूदेवोऽपि * उ.५१ 7 तद्दानपंचाननापहस्तितदारिग्रहस्ती भोजमित्यस्तवीत्-धारयित्वा त्वयात्मान-महो त्यागाध्वनाधुना ।। मो कवित्व रंजितचेता चिता बलिकर्णाद्याः । सच्चेतोगुप्तिवेश्मतः ।।१।। ततो गतो मुदितो द्विजो निजं गृहं, भोजदेवोऽप्येवंविध-* भोजः दानयत्नपरो भुवि यशःशरीरं निवेश्य शचीपतिजिगीषयेव दिवमापत् । इत्थं भोजक्षोणिपालस्य वृत्तं । मत्वा * प्र.४८ सत्त्वाः सर्वकालं भवद्भिः ।। दाने यत्नः संविधेयो नितान्तं । येन स्याद्वः कीर्तिपूर्तिर्निरर्तिः ।।१।। उ.५२ ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ दानयत्ने भोजदेवनृपकथा ।। विद्याभ्याससदोषधदानयत्नवैषयिकी: विक्रमसेननृपारुणास्यकपिराजभोजदेवनरदेवकथा आकर्ण्य पुनरपि * शुश्रूषुः शिष्योऽष्टचत्वारिंशं प्रश्नमाह* प्र.४८-अवधीरणा क्व कार्या ? हे भगवन्नवधीरणा अवगणना क्व कार्या विधेया? इति प्रश्ने * शिष्येण कृते गुरुरपि तदनुयायि द्वापंचाशत्प्रभृत्युत्तरत्रयमाह-खलपरयोषित्परधनेषु, व्याख्या-हे वत्स ! - * खलाश्च परयोषितश्च परधनानि च खलपरयोषित्यरधनानि, तेष्ववधीरणा तत्संग्रहावहीलनेति समासः, * प्रश्नो. * व्यासार्थस्त्वेवं-तत्र खला औदार्यादिगुणभाजोऽपि परमार्थेन दुष्टाः कपटपटवः परदोषोद्घट्टनजिह्वाशतसहस्रादिभृतः, * सटीका * उक्तं च-जिह्वेकैव सतामूभे फणभृतां स्रष्टुश्चतस्रोऽथवा । ताः सप्तैव विभावसोर्नियमिताः षट् कार्तिकेयस्य * २८५ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy