SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ * पुत्र-कलत्राद्यैरुपेक्षिताः ।। रुलंत्यकृतसुकृता । येषां शर्मलवोऽपि न ।।३५।। युग्मम् ।। एवं दुरापमप्याप्य । * प्र.४२ उ.४४ * नरत्वं विषयेच्छवः ।। हारयन्ति कपर्दैन । जात्यहाटककोटिवत् ।।३६।। प्राप्तस्वर्गापवर्गक-प्रदायिनि नृजन्मनि ।। * विषय हहा पापे प्रवर्तन्ते । दुर्गदुर्गतिदुःखदे ।।३७।। ज्ञानदर्शनचारित्र-रत्नत्रयनिबंधने ।। नृत्वे तन्वन्ति ये पापं । ते र कषाय क्षिपंत्यमृते विषम् ।।३८।। अतः कषायविषय-ग्रस्ताः स्रस्ताः शुभैः पुनः ।। श्वश्रेषु यान्ति संसारं । ततो , विडम्बना भ्राम्यन्ति भूरिशः ।।३९।। ततः कथंचिद्देवेषू-त्पन्ना देवैर्महर्द्धिकैः ।। दुःखं कदाचिदाज्ञप्ता । अंतःस्वांतं * वहंत्यलम् ।।४०।। कदाचन स्वतोऽन्यस्याऽ-धिकऋद्धिनिरीक्षणात् ।। निहंत्यात्मानमाजन्म-कृताल्पसुकृतोदयम् - ॥४१।। कदाचन च्युताऽभीष्ट-देवीविरहवह्निना ।। संतप्तमनसो दुःखं । लभन्ते नरकोपमम् ।।४२।। कदाचित् । * स्नेहकलह-कुपितां त्रिदशांगनाम् ।। प्रासादयन्त आत्मानं । क्लेशयन्ति मुहुर्मुहुः ।।४३।। देवीः कदाचिदन्येषां । * हरन्तोऽन्यैः सुरै रुषात् ।। नानाशस्त्रेहताः सन्तः । सुराः षण्मासि मूर्छिताः ||४४|| एवं कदाचिद्विषयेः । कषायैश्च कदाचन ।। प्रायो विडम्बिता नेवा-नुभवन्ति सुखासिकाम् ||४५|| आयुषोऽते विमानादि । * ऋद्धिव्यामोहिताशयाः ।। आर्तध्यानाच्यता यान्ति । पुनः पृथ्व्यादिकेषु ते ।।४६।। एवमतान् * पद्गल-परावश्चितर्विधे ।। भवे भ्रमन्ति मिथ्यात्वा-भ्राच्छादितमनोंशवः ||४७।। अतश्चतर्दशरज्ज-प्रगे लोके प्रश्नो. मनागपि ।। स्थानं तन्नास्ति यज्जीवे-र्न स्पृष्टं जन्ममृत्युभिः ।।४८।। तदत्र सर्वमप्याप्तं ।। जीवैषयिकादिकम् ।। * सटीका 7 सुखं दुःखं च किंत्वेको । नापि धर्मो जिनोदितः ।।४९।। स पुनर्द्विविधः श्राद्ध-साधुभेदादुदीरितः ।। आद्यः - २६१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy