________________
***********
* पुनः शीतात्मिकां व्यथाम् ।। वज्रकंटकमध्यस्था । विषहन्ते सुदारुणाम् ।।१९।। एवं सप्तमितश्वभ्रां-तरे प्रहरणैर्विना ।। * प्र.४२ * परस्परकृताः क्षेत्र-समुत्था वेदनाः स्मृताः ॥२०॥ किंत्वाद्यश्वभ्रपंक्त्यर्धे । चित्रशस्त्रकृतापि हि ॥ श्वभ्रेषु त्रिषु के
उ.४४ * चाद्येषु । तन्मुख्यामरभूरपि ।।२१।। इत्थं श्वभ्रेषु दुःखौघमनुभूय त्रिधापि हि ॥ सिंहादिभवान्तरिता । उत्पद्यन्ते gey
पाप-दुःखानि पुनः पुनः ।।२।। इति भ्रांत्वा चिरं देशेष्वनार्येष्वार्यकेषु च ।। आसादयन्ति हि नृत्वं । मातंगादिकलंकितम् ।।२३। तर * तत्राखाद्यापेयागम्या-कार्याद्यासेवनापराः ।। पुनः श्वभ्रेषु जायन्ते-ऽनंतं कालं भ्रमन्ति च ॥२४॥ ततः से
कथंचित्संप्राप्ताः । कुलजात्याद्यमुत्तमम् ।। दुःखं सहन्ते तादृक्षं । हृदयं येन कम्पते ॥२५॥ तथाहि- प्रतिरोमाग्नि-* वर्णाभिः । सूचीभिर्भिद्यमानकाः ।। सहन्ते यादृशं दुःखं । गर्भे त्वष्टगुणं ततः ॥२६।। ततोऽप्यतीवसंकीर्णयोनियंत्रमुखेन हि || निर्यांतोऽनुभवंत्युच्चै-रनंतगुणवेदनाम् ॥२७॥ बालत्वे मलिनस्तन्य-पाना भक्षितुमक्षमाः ।। अचेतना इव करं । क्षिपन्ति पुरीषादिषु ।।२८।। तारुण्ये रागविद्वेष-धनाशादिकमुद्गलैः ।। विवशीकृत-* चेतस्काः । स्वमेवं क्लेशयंत्यलम् ।।२९।। भवन्ति वेश्यास्वासक्ता । हरंत्यपरयोषितः ।। आचरन्ति महाशोकं ।
कोपायन्ते स्वशत्रुषु ।।३०|| गणयन्ति नापकीर्तिं । घ्नंति जीवकदंबकम् ।। निरता मद्यपानादौ । लुठन्ति मृतका * इव ॥३१॥ विशन्ति विवरं मेरुं । खनंत्यब्धि तरन्ति च ।। नपं सेवन्ति गायन्ति । यान्ति देशशतान्यपि ।।३२।।*
प्रश्नो. भृशं हसन्ति नृत्यन्ति । युद्धयंत्युरुपराभवात् ।। रुदन्ति रोदसीपुरं । विमनस्का भ्रमन्ति च ।।३३।। वार्धके *
सटीका व्याधिरोगाथै-र्बाधिता गंतुमक्षमाः ।। लालाविलास्याः पलित-कचाः संकुचितेक्षणाः ॥३४।। खट्वानिपतिताः ॥२६॥
********
Jain Education International
For Personal & Private Use Only
wriww.jainelibrary.org