SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्र.४२ उ.४४ नरक वेदना * दुःखं कालमनन्तकम् ।।३।। ततो विनिःसृताः पृथ्व्या-दिषूत्पन्ना असंख्यकम् ।। कालं नानाविधां बाधां । सहन्ते * * हन्त नित्यशः ॥४॥ ततः कथंचित्संख्यात-कालं प्रत्येकनामनि । वनस्पतौ गताः सन्तो । भज्यंते पवनादिभिः + रश्वाद्यैश्च छिद्यन्ते । नानाजीवैर्यथारुचि ।। आस्वाद्यन्ते तथा चैव । दह्यते दहनादिभिः ॥६॥ युग्मम् ।। ** त ततस्त्रसेषु संप्राप्ताः । कालं संख्यातसंभवम् ।। गमयंत्यातुराः शीता-ऽऽतपसंमर्दनादिना ।।७।। ततः पंचेंद्रियजातौ । । * जलस्थलखचारिषु ।। जायन्ते संख्यातायुष्काः । संज्ञिनोऽसंज्ञिनोऽपि च ।।८।। तत्रादौ जलजा मत्स्य-कच्छपाद्याः के * परस्परम् ।। गिलित्वा द्राग्विपद्यन्ते । गृह्यते धीवरादिभिः ।।९।। छेद्यन्ते विविधैः शस्त्रैः । प्राप्यन्तेऽग्नौ भटित्रताम् ।। तल्यन्ते तप्तताप्यन्त-र्गाल्यन्ते च वसार्थिभिः ॥१०॥ पच्यन्ते स्थालिकामध्ये । निगिल्यन्ते बकादिभिः ।। * एवमाद्यपरं दुःखं । विषहन्ते प्रतिक्षणम् ।।११।। कुलकम् ।। स्थलोद्भवाः पुनः कोल-शशेणवृषभादयः ।। हन्यन्ते / * विविधोपायै-ाधाद्यैर्विगतागसः ॥१२॥ आरांकुशकशाघातैः शीतोष्णतृड्क्षुधादिभिः ।। बहुधा बंधनैश्चापि । * सासह्यन्ते च वेदनाः ।।१३॥ युग्मम् ।। खगा अपि कपोताद्या । अबला बलवत्तरैः ।। आहत्याऽऽहत्य चंचूभि-भक्ष्यन्ते । * श्येनकादिभिः ।।१४।। अन्यैरपि नरैः क्रूरैः । करुणारसवर्जितैः ।। नानाकदर्थनापूर्वं । विनाश्यन्ते पलाशया के * ॥१५॥ ततो मयूरमत्स्याहि-केसर्यादिगतौ गताः ।। मांसाशिनः कृतप्राणि-वधाः श्वभ्रेषु यान्ति ते ।।१६।। के * तत्राद्यनरके क्षोणी-त्रितये शिशिरेतराम् ।। पीडां सहन्ते परमा धार्मिकामरनिर्मिताम् ।।१७।। द्वितीयनरक * A क्षोणित्रयेऽन्योऽन्यविनिर्मिताम् ।। शीतला वेदनां हंता-ऽनुभवन्ति हिमादिभिः ।।१८।। सप्तम्यां नरकावन्यां । प्रश्नो. सटीका ॥२५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy