SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ********* 米米米米米米米米米米 स्वर्गप्रदोऽन्यस्तु | मोक्षसौख्यैककारणम् ||५० || तद्भद्रेऽस्मन्मुखादीदृग्विनिशम्याऽधुना तव ।। धर्मनिर्माणविधये । चेतोवृत्तिरभून्न वा ॥ ५१।। क्षुल्लकांबाप्यवादीत्-गुरवोऽष्टोत्तरशतवेलम्बः कंठघंटिका ।। उपर्यधश्च गच्छन्ति । गणिता नापरं श्रुतम् ||१|| अहोऽचिकित्स्यव्याधिरिवास्मदुपदेशौषधेरप्यसाध्यैवेयं वृद्धेति ध्यात्वा गुरवोऽन्यत्र विजहुः । जरत्यपि कर्णव्यापारपारीणापि तत्तादृक्परमार्थहितोपदेशवचनाश्रवणप्रकटितबाधिर्या मृत्वा दुःखभागभूत् । इत्थं क्षुल्लकजननीवृत्तं । भव्या अवधार्यांतश्चित्तम् ।। हितवाक्श्रवणविधौ बाधिर्यं । त्यजत यथा वः स्याच्छं वर्यम् ||१|| ॥ इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ हितोपदेशाकर्णनबधिरे क्षुल्लकमातृकथा ।। हितोपदेशाऽऽकर्णनबधिरवैषयिकी क्षुल्लकमातृकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रिचत्वारिंशं प्रश्नमाहप्र. ४३ - को मूकः ? व्याख्या:- हे भगवन् ! कः प्राणी मूकः तादृग्विकलजल्पन् विकल इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि पञ्चचत्वारिंशमुत्तरमाह - यः काले प्रियाणि वक्तुं न जानाति ।। व्याख्याःहे वत्स ! यो मनुष्यः काले प्रस्तावे प्रियाणि जनमनः प्रीतिकराणि अर्थाद्वचांसि वक्तुं भाषितुं न जानाति न वेत्ति, यतः अवसरविम्हयकरवयणबुल्लिवि जे न जाणंति । इह महियलि पंडियजणिहिं ते मूया वुच्वंति ।। अत्रार्थे मूढमतिकथा, तथाहि ....... इहैव जंबूद्वीपे द्वीपे भारते वर्षे सुधान्यो नाम ग्रामः नानाप्रकारान् किल धान्यराशी-नालोक्य लोकाः प्र. ४३ उ. ४५ मूकत्वे मूढमतिका प्रश्नो सटीका २६२ library.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy