________________
मूढमति
*********
* विकसत्प्रमोदाः ।। अहो असो धान्यमहासमुद्र । इत्युच्चरकैर्यद्विरुदं वदन्ति ।।१।। तत्र शूरो नाम राजपुत्रः, यत्र * प्र.४३ साहसमुखो गुणोच्चयो-ऽस्तोकलोकहृदयेकचित्रकृत् ।। युक्तमेव विदधे पदं यथा । वाहिनीजलभरः पयोनिधो *
उ.४५ ।।१।। तस्य वीरमती नाम पत्नी, या पूर्णिमारात्रिभवेंदुमूर्तिव-त्कलाकलापैः सुतरामलंकृता ।। केषां नराणां +
कथा न हि दृक्चकोरिका-ऽभिनंदनाय प्रबभूव भूतले ।।१।। सा पत्या सह भोगाननुभवन्ती कदाचिदसूत सुतं, चक्रे * * पितृभ्यां मूढमतिरित्यस्य नाम, क्रमेणाऽष्टाब्ददेशीयेऽस्मिन् जाते पिता परासुरासीत्, अहह असारः संसारः * * उक्तं च-तित्थयरा गणहारी । सुरवइणो चक्किकेसवा रामा ।। संहरिया हयविहिणा । सेसाण जियाण का *
वत्ता? ।।१।। ततः सा पतिविपत्तिदुःखिता क्षीणवित्ता परगृहकर्मकरणेन स्वस्य तस्य च प्राणवृत्तिं कुर्वाणान्यदा र * सूनुं बहुभोजिनं निरक्षरमरण्यजीवमिवाव्यवहारज्ञमित्यमृतकिरा गिरा स्माह-हे वत्स ! पालयित्वा त्वं । कृतः * श्मश्रुधरो मया ।। अतः कामपि निर्वाह-चिंतां चिन्तय संप्रति ।।१।। सुतोऽप्यवोचत्-मातर्युक्तं त्वया *
प्रोक्त-मवेम्यहमपीदृशम् ।। तथापि कथयेदानीं । करोमि कमुपक्रमम् ।। १।। माताप्यूचे-वत्सेतः स्थानकादस्ति । – * नगरं मणिमंदिरम् ।। तत्रास्ति त्वत्पितुर्मित्रं । विचित्रो गुणिनां वरः ।।१।। अतस्तत्समीपे गत्वा । सेवामेकाग्रमानसः॥ * * विधेहि स यथा ते स्या-द्वांछितार्थप्रसाधकः ।।२।। इत्युक्त्वा जीर्णकोशमसिं दत्वाऽऽशिषाऽभिनंद्य च तं *
प्रश्नो . * विससर्ज, सोऽपि जिगमिषुरित्याख्यत्-मातर्मे कथ्यतां लोक-रंजनोपायकारणम् ।। यतः कदापि केनापि । रे
सटीका * नेवाहं परिशिक्षितः ।।१।। प्रसूरण्याहस्म-यत्र कुत्रापि हे वत्सा-स्तोकलोकविलोकिते ।। मुहुर्मुहुर्नमस्कार । इति * २६३
Jan Education Interational
For Personal & Private Use Only
www.jainelibrary.org