________________
* पत्नी, यस्या हंस्या इव विमले । सुकृतसरोवरतीरे ॥ अरमत चेतो नत्वेनः-पंकिलनड्वलनीरे ।।१।। तयोः * प्र.२५ * पुंडरीको नाम सूनुः, प्रावर्तत शैशवतस्तथा यो-ऽध्येतुं यथा स्वल्पतरैरहोभिः ।। कलाकलापं कलयांचकार । - मोहराजस्य
निःश्वासः * यद्वा किमभ्यासवशान्न हि स्यात् ॥१॥ सोऽन्यदा विशेषशास्त्राणि पिपठिषुः कस्यापि साधोः सविधमेत्य । * नत्यनंतरमित्यूचे-मुने कलानां सर्वासां । श्रूयते कुत्र विस्तरः ।। यतिरप्याहस्म-आसां संख्या महाभागां-गेषु पूर्वेषु के * चोच्यते ॥१॥ पुंडरीकोऽप्यूचे-मुनेंगानि तथा पूर्वा–ण्यपि स्युः कतिधा वद ।। साधुरप्यभ्यधत्त-भद्र गत्वा गुरून * * पृच्छ । यद्यस्त्याकर्णनस्पृहा ।।१।। ततस्तेन गत्वा पृष्टा नतिपूर्वं गुरवः, तैरप्युक्ता द्वादशांग्याः संख्या । तदनु । * तदध्ययनायोन्मनाः पुंडरीको गुरून् व्यजिज्ञपत्-पूज्याः पाठयताऽलं मां । द्वादशांगी सविस्तराम् || * गुरवोऽप्यवदन्-वत्सोपात्तव्रता एव । पाठ्यंते गृहिणो न तु ।।१।। पुण्डरीकोऽप्यब्रवीत् यद्येवं भगवंस्तर्हि । * श्रामण्यमपि यच्छत ।। सूरयोऽप्यूचिवांसः-नन्वेवं यदि तन्मंक्षु । पित्रादीन्युत्कलापय ।।१।। ततः पुण्डरीकः +
पित्रादीननुज्ञाप्याग्रहीद्गुरुपार्श्वे दीक्षां, शिक्षतिस्म द्विधामपि शिक्षामध्यैष्टाल्पैर्दिनैदशांगीम् ।। * इतश्च परित्यक्तगीतनृत्यतांबूलेन सभासीनेन मोहराजेनाऽत्यंतं निश्वसितम् । ततः संभ्रांताः सभ्यास्तमेव* मवोचन्- देव ! त्रिजगतीजंतु-जातपालितशासन !॥ अदृष्टपूर्वकं खेद-कारणं किमिदं वद ॥१।। मोहोऽपि *
प्रश्नो. * करतलेन भालमाहत्याहस्म-हंहो सदागमोऽस्माकं । सदैव परमो रिपुः ।। आचकर्ष निगोदाख्य-कोशतो जीव-* सटीका मेककम् ।।१।। क्रमेण ग्राहयामास । मर्माणि सकलान्यपि ।। ग्राहयिष्यति चान्यानप्यहो र
॥१७२॥
swww.jainelibrary.org
Jan Education Interations