________________
युग्मम् ॥ अतः स दुष्टोऽस्मद्वंश-प्रलयाय भविष्यति । न च तं कमपीक्षे य । एनं विघटयिष्यति || ३ || ततस्तेषु मौनिषु विशिष्य सखेदं स्वामिनं वीक्ष्याऽऽलस्यवैकल्यांगभंगजृंभामुखमोटनाऽस्मृत्यादिपरिच्छदा निद्रा वामपार्श्वादुत्थाय प्रांजलिरालपत्-देव ! त्रिजगदस्तोकलोकवंद्यपदांबुज ! किमेव क्रियते चिन्ता । निर्देशो मे प्रदीयताम् || १ || मोहोऽप्याहस्म-भद्रेऽस्ति पुण्डरीकर्षिः । सदागमसमन्वितः । चारित्रराजराजस्य । सेवनं तनुते न मे ||१|| अतंस्तथा कुरु यथा । सोऽस्माकमिह सेवनम् ॥ करोति यस्मात्ते भृत्याः । श्लाघ्या ये स्वामिनो हिताः ।।२।। निद्राप्यवादीत् - स्वामिन्नेकाकिनोऽमुष्य । भ्रंशे का कथ्यते कथा || यत्पुरापि मयानेके | महात्मानो विडंबिताः ।।१।। यदागमः - जे उवसंता मणनाणिणो य मइसुयजुया य चरणाओ || भंसियपुव्वा तेसिं । संखंपि न कवि जाणइ || १ || मोहोऽपि व्याहरत्-वत्से ! धन्योऽस्म्यहं यन्मे । सैन्ये सन्ति भवादृश्यः । जगत्त्रयजिगीषायां । सबला अबला अपि ||9|| तद्याहि मंक्षु मंक्षु त्वं । साध्यं साधय निश्चितम् ॥ यतोऽयं समयः काल-क्षेपं न सहतेतराम् ||२|| ततोऽवाप्ततांबूला गताऽऽलस्यादिपरिकरा निद्रा पुण्डरीकचतुर्दशपूर्वभृदभ्यर्णं, संक्रमयांचक्रे च पूर्वमेवालस्यं तद्देहे, तद्वशवर्ती पुण्डरीको न पठति न गुणयति, नवरं सुखयत्यात्मानं, एवं गतेषु कियत्सु दिनेषु स्थविरैः कथमपि संप्रेर्योपवेशितोऽध्ययनाय पुण्डरीकः, ततः प्रहितो निद्रया शेषः स्वीयो वैकल्यादिपरिच्छदः, तद्व्याप्तः सन् पुण्डरीकः पृष्ठं मोटयति, ऊद्धर्वीकरोति बाहू, भनक्त्यंगुरीः, भूताभिभूत इव सर्वतो निःक्षिपति पदाद्यंगानि, वक्रयति वक्त्रं, निद्रया च गले गृहीतः पतत्यधस्तात्, तदेवं सर्वैरप्यालस्याद्यैरधिष्ठितस्य पुण्डरीकस्य
For Personal & Private Use Only
प्र. २५
मोहानुमत्या सपरिवार निद्रागमनम्
प्रश्नो.
सटीका
॥१७३॥
www.jainelibrary.org