SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ * भणतामपि स्थविराणां पुरो न निरगादेकमपि मुखादक्षरं, तदनु निशि स्वयं निद्रयाक्रांतः संस्तारकं विनापि यत्र * प्र.२५ * तत्र वा भूतले विसंस्थुलं पतितः काष्ठखण्डवदचेतनीभूतः पुण्डरीकः शेते यावदहर्मुखं, आवश्यकेऽपि के निद्राग्रस्त सकष्टेनोत्थाप्यते स्थविरैः, एवमन्यस्मिन्नहनि मुनिभिः समीपीभूय स उर्वीकृत्य श्रुतं परावर्तयितुमारभ्यते, ततः - पुण्डरीक स्थितिः पुनर्निद्रयांधीकृत्य स तथा पातितो यथा तस्य जानुनी भग्ने, रगडितं, कूपरद्वयं, स्फुटितं शिरः, एवमनयावस्थया । * भग्नांगोऽपि स यावत्किमपि नोवाच तावन्मौनमाधाय तस्थुवृद्धाः, ततोऽत्यंत निद्रया मुद्रितः स प्रतिक्रमणादि* क्रियाकालेऽपि नानावकत्रविकारैर्विचित्रै-र्नेत्रभंगैर्विविधैः पादविक्षेपैर्नर्त्यमानश्चकार सकलजनप्रेक्षणीयमात्मानं, * * आनयामास वशिनामपि स्फुटित्वा हास्यं, जनयतिस्म ज्ञाततत्त्वानामपि किमेतदिति विस्मयं, तदेवं निद्रया * वशीकृतस्य तस्य शास्त्राण्यपरावर्तमानस्य सछिद्रकरतलगतजलवद्विगलतिस्माऽऽगमः, विसस्मरुश्च * ततो यथा यथास्य सूत्रं भ्रश्यति तथा तथा स निराकांक्षीभवन्निद्रासुखमज्ञानादमृतमिव मन्वानो यथा निशि तथा * दिवापि निर्भरं पतितोऽस्वपत्, यावदस्य विस्मृतं सर्वमपि श्रुतं, ततो गुरुभिरभिहितं-हे वत्स पुण्डरीकर्षे । * त्वमुत्साहेन तादृशा ।। सिद्धांताध्ययनायैव-मुररीकृत्य संयमम् ।।१।। तादृशेन च कष्टेना-भ्यासेनापि च तादृशा ।। * माऽमापवर्गश्री-करं जिनवरोदितम् ।।२।। श्रुतरत्नमधीत्येदं । दुर्गदुर्गतिकारणे ॥ निद्रासुखलवमात्रे । परिहारयसे * प्रश्नो. वृथा ।।३।। त्रिभिर्विशेषकम् ।। पुण्डरीकोऽप्येवमाकोचे-पूज्याः सुस्वाप कः किंतु । जनो जल्पत्यसंगतम् ॥ सटीका * यत एतावदेतावत् कल्येऽपि गुणितं श्रुतम् ।।१।। गुरवोऽप्यचिंतयन्-अहो अस्याऽपरा काऽपि । प्रकृतिः ॥१७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy