________________
K********
समभूद्यतः । अपह्नुतेऽध्यक्षमपि । न सत्यमपि जल्पति ||१||
एकदा स विषघारित इव गुरुतरप्रहारमूर्च्छित इव महतापि हि शब्देन शब्दमयच्छन् दिनेऽपि स्वप्नान् पश्यन्नसंबद्धं जल्पन्निर्भरं शयानो गुरुभिः कथमपि बहुधा शब्दैः प्रबोध्यैवमभ्यधायि - हे पुण्डरीकसाधो त्वमेवं वदसि नः पुरः ।। यन्नाहं स्वपिमि व्यक्तं । तत्किमेतद्विभाव्यते ||१|| पुण्डरीकोऽपि जगौ-पूज्याः किमेतद्यत्सुप्तोऽस्त्यसाविति वृथा भ्रमः ॥ यतोऽधुनापि गुणय- न्नभुवं श्रुतमुच्चकैः ||१|| केवलं निश्चलीभूय । सूत्रार्थं परिभावये ।। यदा तदा प्रसुप्तोऽय - मिति जायते वो भ्रमः ॥२॥ इत्यादिमृषाभाषिणं पुण्डरीकं ज्ञात्वा विरक्ता गुरवः, ततः साधुभिरप्युपेक्षितः स द्वेषमुपागच्छत्, तदनु दूरीभूतोऽस्मात्सदागमः, प्रणष्टः सद्बोधः, दूरादपि दूरमाश्रितश्चारित्रधर्मः, गता सर्वविरतिः, किं बहुना ? अनश्यत्सम्यग्दर्शनमपि । ततो मिथ्यात्वाद्यैरेकत्रीभूय प्रांते पुण्डरीको निद्राघुरघुरके क्षिप्तो नीतः पुनरपि निगोदे । अहह पाटवेऽप्यनभ्यासः पाश इवानर्थकृत्, तदनुस बहुतरं भवं परिभ्रम्य सेत्स्यति ॥ इति जना विनिशम्य सुनंदभू-चरितमागमपाठविधौ भृशम् || परिमुञ्चत पाटवे । सति भवन्ति यथा कुशलानि वः ॥१॥
।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ पाटवाऽनभ्यासे पुण्डरीकसाधुकथा || पाटवाऽनभ्यासवैषयिकीं पुण्डरीकसाधुकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षड्विंशं प्रश्नमाह
प्र. २६ - को जागरः ? व्याख्या - हे भगवन् ! को जागरो जागरुक ? इति प्रश्ने शिष्येण कृते गुरुरपि
For Personal & Private Use Only
Jain Education International
प्र. २५
अनभ्यासः
अनर्थकृत्
प्र. २६
प्रश्नो.
सटीका
॥१७५॥
www.jainelibrary.org