SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ * तदनुयायि षड्विंशमुत्तरमाह-विवेकी, व्याख्या हे वत्स ! तारतम्येनाऽधमतमाऽधमविमध्यममध्यमोत्तमोत्त-* प्र.२६ * मोत्तमपुरुषविचारो विवेकः, तदर्थनिरूपिकाश्चेमाः कारिकाः-कर्माहितमिव चामुत्र । चाधमतमो नरः समारभते ॥ अखिल * इह फलमेव त्वधमो । विमध्यमस्तुभयफलार्थम् ।।१।। परलोकहितायैव । प्रवर्तते मध्यमः क्रियासु सदा ।। गुणेषु विवेकः * मोक्षायैव तु घटते । विशिष्टमतिरुत्तमः पुरुषः ।।२।। यस्तु कृतार्थोप्युत्तम-मवाप्य धर्मं परेभ्य उपदिशति ॥ * प्रवरगुणः * नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥३॥ सोऽस्यास्तीति विवेकी विचारचतुरः । अत्रार्थे पुष्पशालसुतकथा, * तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे मगधदेशे गोर्वरको नाम ग्रामः, यत्र क्षेत्रोत्पन्नशाल्यादिधान्यै-र्धन्यैराज्यैः * त प्राज्यसद्धभाग्भिः ।। दुग्धैर्मुग्धैः क्षीरजैः पिंडरूपै-र्लोकोऽस्तोकोऽप्येव भोज्यं विधत्ते ।।१।। तत्र पुष्पशालो नाम * कौटुंबिकः, तस्य भद्रा नाम भार्या, तयोः पुष्पशालसुतो नाम सुतः, सर्वेऽप्येते निजं निजं कार्यं कुर्वन्तः - * प्रतिदिवसमहार्यं नेत्रोन्मेषनिमेष इवालं गमयन्ति स्म विशालं कालम् । कदाचित्पुष्पशालसुतः शास्त्राभ्यासं * * कुर्वन्नुपाध्यायादित्यशृणोत्-यथा द्रुमेषु कल्पद्रु-र्यथा गिरिषु मंदरः ।। यथा समुद्रेष्वंत्योऽब्धिय॑थोडुषु निशाकरः ॥१।। चिंतामणिर्यथा रत्ने-ष्वमरेषु यथा हरिः ।। मनुष्येषु यथा चक्री । भवेषु नृभवो यथा ।।२।। यथा पक्षिषु - प्रश्नो. * पक्षींद्रो । हयेषूच्चैःश्रवा यथा ।। यथा व्या षु शार्दूलो । यथा हस्तिषु हस्तिराट् ।।३।। यथा कामगवी गोषु । * सटीका * यथांगेषु शिरो यथा ।। शंखेषु दक्षिणावर्तः । प्रवरः परिकीर्त्यते ।।४।। तथाखिलगुणेष्वेको । विवेकोऽतोऽमुना * ॥१७६॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy