________________
* नृणाम् ।। इहलोकेऽद्भुता कीर्तिः । परलोके शिवश्रियः ॥५॥ पंचभिः कुलकम् । इति श्रुत्वा भाद्रेयोऽत्यंत प्र.२६ * पितृभक्तोऽभूत्, न सीदन्ति सत्सु सुनिवेदितसदुपदेशाः । अन्यदा पित्रा सेव्यमानं ग्रामेशमालोक्य *
विवेकि पुष्पशालसूळमृशत्-तातपादारविंदेभ्यो-ऽप्यसको तावदुत्तमः ॥ दृश्यते तदमुं सेवे । भक्तिव्यक्तिभरादहम्
पुष्पशालसुत 3
प्रगतिः ॥१॥ इत्युल्लसद्विवेकस्तातमापृच्छय भद्रासूस्तमसेवत । कर्हिचित्स ग्रामाग्राणी राजगृहे कमपि प्रधानपुरुषं सेवमानः । * पुष्पशालसुतेनेत्यूचे-स्वामिन् क एष नव्येंदु-रिवानंदप्रदस्त्वया ॥ निषेव्यतेतमां तस्मा-निवेदय मदग्रतः ॥१॥ * सोऽपि तद्भक्तितुष्ट इत्यभाषिष्ट-भद्र ! श्रीश्रेणिकक्ष्माप-नंदनो धीमहानिधिः । नाम्नाऽभयकुमारोऽयं । *
मंत्रीमंडलमंडनम् ।।१।। ततः पुनरुत्पन्नविवेकः पुष्पशालसुतो ग्रामेशमनुज्ञाप्याऽभयकुमारमाराधयामास । अन्यदा * मंत्रीदुः प्रातः सदस्येत्य श्रेणिकनृपं प्रणमन् भाद्रेयेणाऽभिदधे-स्वामिन् क एष निःशेष-सामंतजनवंदितः ॥ * * हेमसिंहासनाऽऽसीनो यस्त्वयापि हि सेव्यते ।।१।। अभयोऽप्यूचे-भद्र ! प्रसेनजिद्भप-वंशाकाशदिनेश्वरः ॥ *
अवार्यवैर्यवैर्यालि-मौलिपालितशासनः ।।१।। दुष्टनिग्रहकृच्छिष्ट-रक्षणैकविचक्षणः ।। श्रीमान् श्रीश्रेणिकक्षोणि* पतिरेष पिता मम ।।२।। युग्मम् ।। ततः पुनरुन्मीलद्विवेको मंत्रिवरमापृच्छ्य स पुष्पशालबालः श्रेणिकं सिषेवे । । * इतश्च वैभारगिरौ गुणशीलकचैत्ये जलद इव भूलोकान् वागमृतेन प्रीणयन् गौतमादिपरिवारः श्रीवीरजिनः +
प्रश्नो. * समवासरत् । श्रेणिकभूपालोऽपि वनपालमुखाद्भगवदागमनतपनोदयं श्रुत्वा विकसितमुखपद्मोऽभयकुमारादिनंदनैः +
पुष्पशालसुतेन च सह वंदनार्थमगात् । परमेश्वरं नत्वा समुपविष्टे नृपादिजने भद्रासूरिति व्यजिज्ञपत्-सर्वंसहो । ॥१७७॥