SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ****************************** युक्तमिदं तेन । सुमित्रेण सुसूत्रितम् । तदैतत्क्रियतां यस्मा - दीदृक्षा एव धीसखाः ||१|| आरोपितमहोद्दंड - कोदंडस्य तवाग्रतः ।। स्थातुं न शक्तः शक्रोऽपि । किं पुनस्तस्य विद्विषः ||२|| तत्तं जित्वा निजं राज्यं । स्वीकुरुष्वेति निर्मिते ।। नर्तिष्यति भवत्कीर्ति - नर्तकी विश्वमंडपे ॥ ३ ॥ नृपोऽपि तत् श्रुत्वा प्रोचे - हंहो महाभटाः सम्य - गाकर्णयत मद्वचः ।। साम्राज्यमामुखे कांतं । नरकांतं ततः परम् ||१|| तदेतस्य कृते स्वीयं । प्रारब्धं धर्मकर्म नो । त्यजामि यामिनीकान्त–कांतिकान्तयशस्करम् ॥२॥ यदुक्तं - प्रारभ्यते न खलु विघ्नभयेन नीचैः । प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।। विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः । प्रारब्धमुत्तमजना न परित्यजन्ति ||१|| इत्युदीर्य नृपवर्यो गतविषादोऽग्रत एवाऽचलत्, यतः - संपदि यस्य न हर्षो । विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं । जनयति जननी सुतं विरलम् ||१|| तत्परिवारस्तु धर्मकर्मणि भग्नोत्साहः स्वस्वमानुषशुद्धये पुरं प्रति ववले । उक्तं च- सप्पुरिसुच्चिय वसणं । सहंति सव्वंपि नेय कापुरिसा || पुहवीच्चिय सहइ जओ | वज्जनिवायं न उण तंतू ||१|| नवरं स नृपश्छत्रधरसहितो मार्गभ्रष्टः कामपि महाटवीं प्राप । ततो हारकेयूरकुंडलकंकणमुकुटाद्यलंकारिणं तुरगारूढं मा रिपवो मां कदाचन जानंत्विति विचिंत्य धात्रीधवश्छत्रभृतस्तद्वस्तुजातं दत्त्वा स्वपुरं प्रति विसृज्य स्वयं सम्यगाशावीक्षणं कुर्वाणस्तीर्थाभिमुखमचलत् । अत्रांतरे तस्य राज्ञः पश्यत . एवैकः स्फुरद्वेगो मृगो भयभ्रांतो लतावितानान्तरविशत् । तमनु कोऽपि किरातः सशरं शरासनं करे स्फोरयन्नुपनृपमेत्य दृक्पथाऽतीतहरिण इत्यभणत् - नानाद्रुपत्रसंछत्रे - ऽरण्येऽत्र पदपद्धतिम् ॥ नेक्षे भक्ष्यं स मे दक्ष ! मृगः International For Personal & Private Use Only प्र. ३२ उ. ३४ भूत हंसनृपकथा प्रश्नो. सटीका ॥२०२॥ orary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy