SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ * क्वाऽगान्निगद्यताम् ।।१।। राजाप्येतत् श्रुत्वा क्षणमेकमध्यासीत्-सत्ये प्रोक्ते प्राणिहिंसान्यथा स्या-न्मिथ्या सत्यं * प्र.३२ * त्वर्हदाद्यैरवश्यम् ॥ ऊचे नानाजीवरक्षाकरं त-व्याधी बुद्ध्यायं प्रवंच्यः कयाचित् ।।१।। इति ध्यात्वा के उ.३४ धराधीशोऽभ्यधात्-किं भोः पृच्छसि मे वार्ता-मिहागां मार्गतश्च्युतः ।। भिल्लोऽप्यलपत्-भो मुग्ध मत्पुरो ब्रूहि । * भूतहितसत्यो भूपः * संप्रति क्वाऽगमन्मृगः ।।१।। भूपोऽप्यूचे-भिल्लमल्ल ! मदाख्या तु । हंस इत्यतिविश्रुता ।। व्याधोऽभ्यधात्–महामूढ ! .. * मुधा कोऽयं । जल्पो मृगपथं वद ॥२॥ राजापि जगौ-व्याधधुर्य ! ममावास-स्थानं राजपुरं पुरम् ॥ * * पुलिंदोऽप्यवदत्-अरे गतमतेऽन्यच्च । पृच्छ्यसेऽन्यच्च भाषसे ॥३।। नृपोऽप्यूचे-वयस्यवर ! मां विद्धि । - पवित्रक्षत्रगोत्रजम् ।। शबरोऽपि व्याकरोत्-रे मूर्खकुलशार्दूल ! नितरां बधिरोऽसि किम् ? ॥४॥ मापोऽप्याख्यत्* भद्र ! मत्पुरतो ब्रूहि | यामि केनाध्वनाधुना ? | किरातोऽप्यब्रवीत्-आः पाप ! भृशमाकल्प-धार्य बाधिर्यमस्तु * ते ॥४॥ इत्युक्त्यनंतरमेणग्रहणं प्रति निराशे व्याधपाशे भूतहितसत्यो भूपः पुनः पुरश्चचाल । ततः कृशांगमनगारमागच्छंतं प्रेक्ष्य प्रणतिपूर्वं वर्त्म दत्वा नृपः पुरो व्रजन् स्फुरद्भल्लाभ्यां भटाभ्यां साक्षेपमोच्यत अद्य पल्लीश्वरः शूरो । निर्यातश्चौर्यहेतवे ।। अस्मिन् वने ददर्शक-मृषि लुंचितमस्तकम् ।।१।। ततः सोऽशकुनं * मत्वा । तद्वधार्थमुदायुधौ । आवां प्रैषीत्त्वया क्वापि । स दृष्ट इति कथ्यताम् ॥२॥ राजापि तन्निशम्य है प्रश्नो . * क्षणमेकमचिंतयत्-एतौ पापात्मकौ यान्तौ । सरलेनाऽध्वना मुनेः ।। महाविघ्नकरौ तस्मा-न मौनमुचितं मम * सटीका ।।१।। यस्मादीदृग्गुणाधारस्यानगारस्य हेतवे ।। सत्यादपि महाश्रेयः-कृदुक्तमधुनानृतम् ।।२।। इति ध्यात्वा नृपः ॥२०३॥ k************* Janducation International For Personal & Private Use Oy Walnelibrary
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy