SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ * सत्यामृषां भाषामभाषत-हंहो वामेन यात्येषो-ऽशकुनाय भवादृशाम् ।। युवाभ्यां स न लभ्योऽस्ति । वेगगामी * प्र.३२ * यतो यतिः ।।३।। ततस्तौ तद्गिरा तेनैव वर्मनागातां, क्षोणिपोऽपि मुमुक्षुरक्षोद्भवद्धर्षप्रकर्षः पुनः पुरः प्रयान्निशामुखे * उ.३४ * क्वचिच्छाखितले शयनाय तल्पमकल्पयत् । राजा अद्भुत बुद्धिः र ततोऽद्यतनादिनात्तृतीये दिने रत्नस्वर्णादिपूर्णे संघे प्राग्निपत्य कांश्चिल्लोकान् हत्वा कांश्चिद्भक्त्वा सर्वस्वं च । * गृहीत्वा दारिद्यस्यार्धचंद्रं दत्वा च दुःखार्णवं तरिष्याम इत्यदूरे लतावितानांतरे चौराणां मिथो जल्पं श्रुत्वा तत्र * * सुप्तो भूगोप्ता स्वमनसि विममर्श-अमी दुराशयाश्चौराः । संघलुटनलंपटाः ।। एकाकिना मया हन्त निर्वार्याश्चौर्यतः * कथम् ।।१।। मम जानत एवैतैः । संघभट्टारको यदि ।। लुट्यते तर्हि मे दिग्धि-ग्धिषणाया विजूंभितम् ।।२।। * इति ध्यानपरो नृपवरो यावत् क्षणमेकमस्थात्तावत्-केऽपि दीपदीप्रकराः स्फुरदायुधा योधा उपनृपमाययुः कोऽसौ । * हेरिक ? इति रुषारुणेक्षणास्तमुत्थाप्य प्रकृत्या शिष्टं ज्ञात्वा गलद्रोषा इत्यभाषन्त भद्र-ज्ञाता अस्मच्चरैरत्र चौराः * - संघजिघांसवः ।। दुष्टास्ते तु त्वया क्वापि । वीक्षिता अथवा श्रुता ।।१।। यदितो दशयोजन्याः । श्रीवरं श्रीपुरं * - पुरं ।। जैनस्तदधिपो गाधिः । प्रेषीत्तेषां वधाय नः ॥२।। तब्रूहि यदि जानीषे । येनाशु विनिहत्य तान् ।। * संघरक्षोत्थपुण्यस्व-धुन्यां स्वं पावयामहे ।।३।। नृपोऽप्येतन्निशम्याऽध्यासीत्-सत्यं वदामि चेत्तर्हि । तस्कराणां है प्रश्नो . * भवेद्वधः ।। आहोस्विद्यदि तद्रक्षां । विदधामि तदा तु ते ।।१।। संघविघ्नकृतः स्युस्त-त्किं करोम्यथवानया ।। * सटीका चिंतयालं धिया सर्वं । सुस्थं कर्तोभयोरपि ।।२।। इति विचिंत्य भूपस्तानभाणीत्-भटाश्चौरा न दृष्टास्ते । ॥२०४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy