SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ भूतहित * तज्जवात् संघशुद्धये ॥ प्रयात यस्मात्किं तेषा-मीक्षणेन प्रयोजनम् ॥१॥ मा भवद्भ्यो गताः प्राक्ते । * प्र.३२ * संघविघ्नपरायणाः ।। भवंत्वतोऽलं तद्रक्षा-पुण्यमर्जयत द्रुतम् ।।२।। सुभटा अपि तद्गिरा संघसंमुखमगुः, चौरा * उ.३५ * अपि लताकुंजादेत्य प्रांजलयो राजानमूचुः-देवात्र वल्लरीगुल्मे । निवसन्तो वयं त्वया ॥ ज्ञाता अपि हि . यन्नोक्ता-स्तेन प्राणप्रदोऽसि नः ।।१।। अहो तवाद्भुता बुद्धि-रहोऽनन्योपकारिता ।। यत्त्वया गतपापेन । वयं सत्यगिरा तुष्टो " यक्षः * संघश्च रक्षिताः ।।२।। इत्युक्त्वा गतेषु तेषु ततः प्रातः पुनरग्रे व्रजन्नृपः कैश्चिज्जातत्वरैरश्ववारैरेत्येत्यभाष्यत-अरे * * क्वापि त्वया दृष्टो । हंसो राजपुरेश्वरः ॥ जिगीषवोऽपि नो येन । सर्वेऽप्यूर्वीश्वरा जिताः ॥१॥ तत्तं हत्वा * । निजस्वाम्य-नृणीभावं भजामहे ।। यतस्त एव भृत्या ये । प्रभुकृत्यकृतोद्यमाः ॥२॥ राजापि जगाद-भो अश्ववारा । अहमेव हंसो । नरेश्वरस्तद्भवतां समस्ति । शौर्यं तदस्त्रं ध्रियता जवेन । विलोक्यतां बाहबलं ममापि ॥१॥* * इत्युक्त्वा स्मृतशस्त्रे नृपे स्थिते सति नभसि दुंदुभिर्दध्वान, शिरसि पुष्पवृष्टिरजनिष्ट, ततो हे राजन् ! जय * * जयेत्युपबृंहणापूर्वं कश्चिद्वनाध्यक्षो यक्षोऽध्यक्षतां प्राप्येत्यूचे-महाभाग ! भवद्भूतहितसत्यगिराऽनया ॥ तुष्टेन र । मयकाऽत्रासि । शत्रुवर्गस्तवाखिलः ।।१।। अहं चाऽस्य वनस्येशो । यक्षस्त्र्यक्षाभिधः सुदृक् ।। इदं धर्म्यं वचो है * वच्मि । मौलिमूलमिलत्करः ॥२॥ अद्यैव तद्दिनं यत्र । तीर्थे गंतुं त्वमिच्छसि ।। तद्युगादिजिनं नंतुं । विमानममुमारुह * प्रश्नो. * ॥३॥ इति तेनोक्ते मापोऽपि विमानमध्यमध्यास्त, अपश्यच्च स्वं प्रशस्यांशुकभूषणभूषितं, ततो * सटीका र गंधर्ववर्गजेगीयमानभूतहितसत्यगुणस्त्र्यक्षयक्षसिंहासनासीनो महीनो रत्नशृंगगिरिशृंगमंडनायमानमादिमजिनप्रासाद- ॥२०५॥ AWARA सटीका Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy