________________
* मासदत् । तत्र धात्रीदुरमंदाऽऽनंदपुलकितांगोऽष्टविधयार्चया नाभेयं प्रपूज्य किन्नरौघैर्वाद्यमानेष्वातोयेष्व-* प्र.३३ हत्पुरस्तानमानलयाद्युपेतं नृत्यमासूत्र्य भक्तिपूर्वमिति स्तुतिमकरोत्-देव त्वं जय नाभिसंभवभवद्वक्त्रेदुवीक्षावशा-* उ.३५ दद्यासीन्मम दृक्चकोरयुगलं हर्षप्रकर्षावहम् ।। श्लाघ्यं जन्म करस्थितः सुरतरुः पूर्णस्तथाभिग्रह-स्तत्किं यन्न तवर
जीवानां
किमभीष्टम् प्रसादत इह स्यात्प्राणिनां वांछितम् ? ॥१।। इति ऋषभदेवं स्तुत्वा नत्वा च यक्षेण समं विमानस्थो हंसमहीशः * स्वपुरमयासीत् । त्र्यक्षयक्षबद्धं तमर्जुनभूजानिं विमोच्य स्वं राज्यमन्वशात् । त्र्यक्षयक्षोऽपि क्षमापरक्षायै चतुरः किन्नरान् मुक्त्वा हंसनृपमापृच्छ्य स्वस्थानमगच्छत् । अहो अस्य राज्ञो भूतहितं सत्यमिति श्लाघां सर्वत्राऽपि * शृण्वानो धर्मकर्म निमिाणो हंसभूपः क्रमादमरपदमगमत् । इत्थं यथा कष्टगतोऽपि हंसराट् । सुनृतं भूतहितं . सिषेवे ।। तथैव भव्या इदमाद्रियध्वं । विध्वंसनायाऽघपरंपरायाः ।।१।।
॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ भूतहितसत्ये हंसभूपकथा ।। भूतहितसत्यवैषयिकी हंसनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रयस्त्रिंशं प्रश्नमाह
प्र.३३-किं प्रेयः प्राणिनाम् ? व्याख्या-हे भगवन् ! प्राणिनां जीवानां किं प्रेयोऽभीष्टम् ? इति प्रश्ने * - शिष्येण कृते गुरुरपि तदनुयायि पंचत्रिंशमुत्तरमाह-असवः, व्याख्या हे वत्स ! असवः प्राणाः, यत एतैर्विना - प्रश्नो. * धनकनकपुत्रमित्रकलत्रराज्यादिसामग्री व्यर्था, तदुपभोगाऽभावात्, उक्तं च-चेतोहरा युवतयः स्वजनोऽनुकूलः। * सटीका * सद्वांधवाः प्रणयगर्भगिरश्च भृत्याः ।। गर्जन्ति दंतिनिवहाश्चतुरास्तुरंगाः । संमीलने नयनयोन हि किंचिदस्ति ।।१।। * ॥२०६॥
Kkkkkkkkkkkkk**
&
MateUse Only
www.jainelibrary.org