SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उ.३५ महेन्द्रनृप कथा * अतो रत्नकोटिलाभमपि मुक्त्वा प्राणी प्राणितमेव वांछति, यदुक्तं-दीयते म्रियमाणस्य । कोटिर्जीवितमेव वा ॥ * धनकोटिं न गुहृणीयात् । सर्वो जीवितुमिच्छति ।।१।। अत्रार्थे महेंद्रनृपकथा, तथाहिर इहैव जंबूद्वीपे द्वीपे भारते वर्षे श्रीपुरं नाम नगरं, सज्जातयः श्रीकलितांगभागाः । प्रशस्तहस्ता अवदातदंताः ॥ * यत्र प्रदानक्रिययाऽभिरामा । वसन्ति संतो द्विरदा इवालम् ।।१।। तत्र महेंद्रो नाम नृपः, दारुणे रणभरे यदीयकं ।। * विक्रमं रिपुनृपक्षयंकरम् ।। प्राप्य लोचनयुगस्य पार्श्वतां । केन केन न हि घूर्णितं शिरः ॥१॥ अन्यदा * * संसदासीनेन तेन राज्ञा स्वप्राणपरित्राणोपायप्रियेण तत्कालाऽऽयातः कश्चित्सिद्धपुत्र इत्यादिष्ट:-दैवज्ञ ! प्रोच्यतां के मृत्युः । कुतो मम भविष्यति ? । निमित्तज्ञोऽप्यूचे-राजन्नवहितीभूय । श्रूयतां सर्पतस्तव ।।१।। तत् श्रुत्वा * विच्छायास्यो नृपः स्वप्राणत्राणकृते पुरादहिरानीरं महान्तं सरोवरमखानयत्, अकारयच्च तत्र विचित्रदृषन्मय* सेतुबंधपूर्वमपूर्व प्रासाद, अत्यवाहयच्च तत्र वसन् कियंतं कालं, जाते च वसंते समागात्तत्रैका मालाकारिका, * * उपदीकृतानि परिमलमिलन्मधुव्रतानि कुसुमानि, राज्ञापि तत्सौरभ्यलुब्धेन यावदाघ्रातानि तानि तावत्तदंतरान्निर्गत्य * कृमिदेश्येन दंदशूकेन नासायां दष्टो विनष्टो भूपः, नान्यथा ज्ञानिगीः, यतश्–बालया जं च जपंति । जं च जंपंति । * इथिओ ।। मुणिणोवि जं च जंपंति । न तं हवइ अन्नहा ।।१।। इति महेंद्रमहींद्रकथां जनाः । समवगत्य तथा * * कुरुतोद्यमम् ।। सकलकर्मपरिक्षयतो यथा । स्युरसवो भवतामविनश्वराः ।।१।। ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्ती असुप्रियत्वे महेंद्रनृपकथा ।। *********************** प्रश्नो. सटीका ॥२०७॥ Jan Education International & Prvale use www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy