________________
उ.३४
* पर्याप्ताऽपर्याप्तभेदेन चतुर्दशधा ये जीवास्तेषां हितं प्राणरक्षाप्रदानेनाभीष्टं, उक्तं च-सव्वेसिं भूयाणं । सव्वत्थामेण * प्र.३२ * रक्खणं जमिह ।। सोहियभावो सोही-जणओ भणिओ जिणिंदेहिं ।।१।। ननु प्रायः सुखावस्थायां सर्वोऽपि हि X - भूतहितायोद्यच्छति, किंतु दुःस्थावस्थायामपि प्राणिप्राणत्राणाय यः सत्यगिरा प्रवर्तते स भतहित उच्यते. अत्रार्थे -
* हंसपार्थिव
कथा र हंसपार्थिवकथा, तथाहि* अत्रैव जंबूद्वीपे द्वीपे भारते वर्षे राजपुरं नाम नगरं, यत्र फुल्लसरसीरुहनेत्रा । वक्त्रमंडलनिभाः * * प्रतिरात्रि ।। कामिदृक्कुवलयैकविकाशं । क्षीरनीरधिसुतो वितनोति ।।१॥ तत्र हंसो नाम राजा, यो राजहंस इव *
दुग्धपयोधिरंग-ड्डिडीरपिंडपरिपांडुरपक्षयुग्मः ॥ सद्वर्णमानसहितः सुविवेकशाली । हर्षप्रकर्षविधये न बभूव । के केषाम् ? ॥१॥ सोऽन्यदा ब्राह्म मुहूर्ते गततंद्र इत्यचिंतयत्-क्षुभ्यत्कल्लोलिनीकांत-कल्लोलतरलाः श्रियः ॥ * * तदेतासां व्ययः श्रेयान् । क्वापि सद्धर्मकर्मणि ।।१।। ततो नृपतिरेकमासगम्ये रत्नशैलशृंगे स्वपूर्वजकारितचैत्ये के + चैत्रीययात्रामहोत्सवोपरि श्रीयुगादिदेवनमस्कृतये सारपरिवारश्चचाल । इतश्च पश्चादायातः कश्चिच्चरः प्रायोऽर्द्धमार्गगतं * हंसभूपतिमिति व्यजिज्ञपत्-देव ! वः प्रस्थितेः काला-दकालाद्दशमेऽहनि ।। समेत्यार्जुनसीमाल-महीपालोऽरुधत्पुरम् ।
॥१॥ तदा परस्परं जाते । रणे परमदारुणे ।। जितमर्जुनभूपेना-ऽनाथानां हि कुतो जयः ॥२।। पुरे प्रविश्य * * भीत्यार्तान् । मानभयदानतः ।। संतोष्याज्ञां निजां दत्वा । राज्यमंगीचकार सः ।।३।। ततः सुमित्रो मंत्री मां । *
सटीका युष्मदाह्वानहेतवे ।। प्रच्छन्नं प्राहिणोत्तस्मा-त्पुरमाशु सनाथय ।।४।। तदाकर्ण्य नृपाभ्यर्णनिविष्टा एवमवदन्-देव! ॥२०१॥
प्रश्नो.
For Personal & Private Use Only
www.jainelibrary.org