SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ kkkkkkkkkkkkkk * दत्ता मया श्रुता ।।१।। तथापि येन तेनैव । प्रकारेण तवेप्सितम् ।। पूरयिष्यामि नो वाक्य-मन्यथा हि * प्र.५४ * महीयसाम् ।।१।। इत्युक्त्वाऽगाज्झांबवतीनंदनः प्रद्युम्नांतिकं, अचीकथच्च तत्स्वरूपं, सोऽपि रौक्मिणेयस्तद्वचो- *उ.६६ * ऽनुल्लंघयन् प्रज्ञप्तिविद्यया स्वसौधगवाक्षस्थां कमलामेलामपहृत्य द्वारिकापरिसरमंडनोद्यानमेत्य दुर्दीत- सागरकमला * शांबकुमारादियुक्सागरचंद्रेण सह पर्याणीणयत् । सिद्ध्यन्ति पुण्यवतां कृत्यानि, यतः-भृगाः पुष्पितकेतकीमिव * विवाहः मृगा वन्यामिव स्वस्थली । नद्यः सिंधुमिवाम्बुजाकरमिव श्वेतच्छदाः पक्षिणः ।। शौर्यत्यागविवेकविक्रमयशः-* र संपत्सहायादयः । सर्वे धार्मिकमाश्रयंति न हि तं धर्मं विना किंचन ||१|| इतश्च विहितवैवाहिकमंगलोऽविधवाजनजेगीयमानधवलो जनकादिपरिच्छदो रथमारुह्य वाद्यमानातोद्यपूर्वं । * कमलामेलापरिणयनार्थं यावन्नभःसेनो धनसेनमंडलिकस्योत्तुंगतोरणं प्रासादमाससाद तावदन्तःपुरांतरिति तुमुलः - * समुदलसत्-हहो वेगादेव । प्रहरणसहिताः समन्ततः सुभटाः ।। धावत धावत कश्चि-त्कमलामेलाकनी जहे * ।।१।। तदकांडवज्रदंडपातमिव सुदुःसहं श्रुत्वा धनसेनोग्रसेननभःसेनादयो विलक्षास्याः सर्वत्र शोधयन्तः ॐ क्रमादापुस्तदुद्यानं, तत्र च प्रद्युम्नशांबाद्यैः सागरेण सह परिणायिनी कमलामेलामालोक्य कोपाटोपविकटललाटतया में * धनसेनादयः परुषाक्षरमवदन्-अरे दुष्टाः कृताऽन्यायाः । कोऽपि शिक्षाप्रदो न वः? ।। अतोऽस्मद्विशिखा * प्रश्नो . + एव । सन्तु शिक्षाविचक्षणाः ।।१।। इत्युदीर्य यावत्ते शाम्बादीन् प्रहर्तुमारेभिरे तावच्छांबाद्यैरपि शरादिभिरभिद्रुता र सटीका द्रुतमेव ते समेत्य पद्मनाभमुपालभन् । कृष्णोऽपि तद्व्यतिकराऽऽकर्णनोत्पन्नकोपकृष्णवर्मधूमलहरिकृष्णितास्य For Personal &Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy