SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ * स्तत्क्षणादेत्य शाम्बादिकानित्याक्षिपत्-अरेरेऽस्मत्कुले राका-शशांककरनिर्मले ।। समासूत्रि किमक्षत्र-मिदं प्र.५४ * दुष्कीर्तिकारणम् ।।१।। तत्संप्रत्येव बालेयं । नभःसेनाय दीयताम् ।। भाविन्यः सागरस्यान्या । अपि राजन्यकन्यकाः * उ.६६ सागरचंद्रस्य ॥२।। शाम्बकुमारोऽपि तन्निशम्य जनकमिति व्यजिज्ञपत्-तात! श्रुतं वा दृष्टं वा । क्वापि शास्त्रेऽथवा र श्रावकत्वम् * श्रुतौ? || उदूढा अपि यत्पश्चा-द्दीयन्ते कुलबालिकाः? ||१|| तथापि युष्मद्वचसा । दीयते किन्तु चेदिदम् ।। मैं * बलभद्रो बृहत्तातः । श्रुतिगौरवतां नयेत् ।।२।। तदा किं न गृहे वैरं । स्यादतोऽस्मिन् प्रयोजने || मौनमालंब्यतां मैं यस्मा-न्मौनं सर्वार्थसाधनम् ।।३।। ततः किं विधियते उभयथापि बालानाम्? इति धनसेनोग्रसेनादिकान् * क्षमयित्वा मुकुंदः प्रासादमासदत् । सागरचंद्रोऽपि शांबादिसाहाय्यात्तकमलामेलाकलितः स्वसौधमध्युवास र * विललास च । नभःसेनोऽपि कमप्यपकारं कर्तुमक्षमः सागरचंद्रस्य छिद्रं प्रत्यहं गवेषयन् कियत्कालं पर्यपालयत् । . * इतश्च समवसृतो भगवानरिष्टनेमिर्धारिकापरिसराऽऽरामं, गतो वंदनाय नैषधः, प्रारेभे भगवताप्येवं देशना-वत्सास्मिन् * भवचारके गुरुतराधिव्याधिदंशे स्फुर-त्कर्मप्राहरिके वधाद्यमशके रागाद्ययः शृंखले ।। जीवानां वसतां कदापि * न सुखं दुःखं त्वनंतं ततो-ऽर्हद्धर्मं शिवशर्मदं कुरुतरां मिथ्यात्वमौज्झ्याऽधुना ।।१।। इति देशनां श्रुत्वा * * मिथ्यात्वं त्यक्त्वा सम्यक्त्वमूलश्रावकधर्ममादाय स्वगृहमेत्य च तदादि धर्मकर्मणि कर्मठः सागरो दिनान्यत्यवाहयत् । * प्रश्नो. कदाचिद्विहितसर्वाहारपरिहारः सागरश्चतुःर्दश्यां श्मशाने कर्मक्षपणाय कायोत्सर्गेणाऽस्थात् । तदानीं तथास्वरूपं सटीका * सागरं प्रेक्ष्योल्लसत्कोपाऽऽटोपो नभःसेनो ज्वलच्चितांगारपूर्णजीर्णघटकपरं तच्छिरसि न्यस्य कमलामेला- ३६६ t o remational Persona & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy