________________
* बाला पुनर्नारदमवोचत्-मुनींद्र! मंदभाग्याऽस्मि। यत्पित्रा किल वैरिणा ।। अविमृश्य च दत्ताऽहं । नभःसेनस्य * प्र.५४ * तादृशः ।।१।। तथापि तं वरिष्ये न । पावके स्वं क्षिपाम्यपि ।। यतः कृतो वरं मृत्यु-र्न पुनः कुपतिर्वृतः * उ.६६ ||२|| किञ्च यत्सागरेंदो मे । मनस्तदपि नोचितम् ।। सिद्ध्यंति किमपुण्यानां । कदापि हि मनोरथाः? ।।३।।
शाम्बः
कमलामेला * इति शोचन्तीं तां नारदोऽप्यूचे-वत्से विधेहि मा खेदं । धीरा भव भविष्यति।। मनोरथः फली यत्त्व-य्यनुरागपरोऽस्ति ।
मेलापकः * सः ।।१।। साप्युवाच-भगवंस्तेन सार्धं मे । सम्बन्धोऽयं भवेत्कथम्? ।। ऋषिरप्यूचे-वत्से शुभे विधौ सर्वं । * * जाघटीति न संशयः ।।१।। यतः-द्वीपादन्यस्मादपि । मध्यादपि जलनिधेर्दिशोऽप्यंतात् ।। आनीय झटिति *
घटयति । विधिरभिमतः संमुखीभूतः ।।१।। इत्थं कमलामेलामाश्वास्य नारदः सागरचंद्रपार्श्वमेत्य तदनुरागव्यतिकरं * प्रोच्य च स्वस्थानमयासीत् । सागरोऽपि तदाकर्णनात्कमलामेलानुरागपरस्तामेव चित्ते चिन्तयंस्तामेव चित्रफलके के * लिखंस्तामेव सर्वतः पश्यन् यावत्क्षणमेकमस्थात्, तावदकस्मादागतेन शांबकुमारेण तादृगवस्थस्य सागरस्य
क्रीडया यावद् दृगयुगं पाणिभ्यां पृष्ठीभूयाऽऽच्छादितं, सागरोऽपि तदानीं तद्ध्यानपर इत्याहस्म-कमलामेले * मुंचा-ऽक्षियुगमदश्चकोरयुग्ममिव ।। त्वन्मुखविधुनिध्याना-दधिकां तृप्तिं समाप्नोतु ।।१।। शाम्बोऽपि विहस्य * तमूचे-वत्साऽऽकर्णय कमला-मेला नैव भवाम्यहम् ॥ किन्तु मां कमलामेला-मेलकं प्रविदांकुरु ।।१।। * * सागरोऽपि शाम्बस्वरं मत्वा जगाद-काक! मे कमलामेला-मेलं कारय वेगतः ।। यत्त्वया कमलामेला-मेलकारीति *
सटीका * भाषितम् ।।१।। शाम्बोऽप्यवोचत्-वत्स! वाक्यच्छलेनाहं । गृहीतः करवाणि किम्? ।। यत्साग्रेऽप्युग्रसेनांग-भुवे * ३६४
प्रश्नो.
ation intematiohi
netbrary.org