SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प.९ चेटकसुगतिः कूलवालदुर्गतिश्च र पुरीमध्ये कूलवालः, बभ्राम च सर्वतः, दृष्ट्वा च श्रीमुनिसुव्रतस्वामिस्तूपमित्यचिंतयत्-यदियं पुरी परबलै-न के * भज्यते स स्फुटं प्रभावोऽस्य ।। तदमुष्य भंगविधये । विदधामि कमप्युपायमहम् ।।१।। ततः स ते * पापोऽस्थाद्वारिहारिकामार्गे, ताभिरपि स दृष्टः, पृष्टश्च-भगवन्नस्मान्नगरी-रोधान्मुक्तिः कदा भवित्री नः । तत्त्वं प्रसद्य सद्यः । कथय हि संतः कृपावंतः ।।१।। सोऽप्यवोचत्-यद्ययं पात्यते स्तूपः । सुव्रतस्याहंतस्तदा ॥ * परचक्रभयाधूयं । स्फुटं छुटथ नान्यथा ॥१।। ज्ञेयोऽयं प्रत्ययः स्तूपे । पात्यमानेऽप्यरेबलम् ।। विलयिष्यति है * वेगेन । वायुना जलदो यथा ।।२।। ताभिरप्येवमुक्ते पौरास्तं स्तूपं भक्तुमुपाक्रंस्त, को नाम धूर्तान्न प्रतार्यते ? ततः पात्यमानं स्तूपं प्रेक्ष्य स पापः प्रत्ययोत्पत्तये द्विक्रोशीपरतः कोणिकसैन्यमनयत् । तत्प्रत्ययानुसारात्सकलो पूर्लोकः । । कूर्मशिलां यावत्तं स्तूपमपातयत्, कुतो मूढधियां विचारः ? एवं द्वादशाब्दांते मुनिसुव्रतस्तूपभंगात्कोणिकभूपः । * स्वसैन्ययुग्वैशालीमभनक्, निवृत्तो रणः, अस्यामवसर्पिण्यां प्रागपि नेदृगासीत् संग्रामः, यतः-आद्ये युद्धे एका । रे * कोटिरष्टसप्ततिर्लक्षाः ।। विंशतिश्च सहस्रा । उभयोरपि दलयोम॑ताः सुभटाः ।।१।। उत्पन्नाश्च ते तिर्यग्गतौ र नरकगतौ च । महाशिलाकंटकाख्ये द्वितीये रणे विपन्नाश्चतुरशीतिः सहस्रा वीराः, तेऽपि तिर्यक्षु नरकेषु । * चोत्पन्नाः । रथमुशलाढे तृतीये रणे विपेदिरे षण्णवतिसहस्रा योधाः, तेषु दशसहस्राण्येकस्या मत्स्यिकायाः के * कुक्षाववातरन्, एको देवलोके, एकः सुकुले, शेषास्तु तिर्यक्षु श्वभ्रेषु च । सर्वाग्रेण व्यपद्यंत सुभटानामेका * - कोटिरशीतिश्च लक्षाः । प्रश्नो. सटीका ॥७२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy