________________
* त्वन्नमनादासी-न्मनोरथतरुः फली ।। अतस्त्वं शुद्धभक्तस्या-दानादनुगृहाण माम् ।।२।। एवं परमोपासिकेव सा * मुनिमामंत्र्य स्वस्थानमगात् । यतिरपि विहर्तुमियाय, सापि तस्मै प्राग्मदनफलक्षोदभावितं मोदकादिभक्तमदात्, * हायान
विचारित * सोऽपि तदादायोपाश्रयमगात् । ततश्चाहारानंतरं तथा तस्यातीसारोऽभूद्यथा स वपुरपि संवरीतुं नाशकत् ।
कृत्यम् र मागध्यपि तत्पारणसुखपृच्छां कर्तुमिवागता सती तादृशी दशां प्राप्तं मुनि प्रेक्ष्य प्रोचे-भगवन् मद्विहितेयं । । * दुःस्थावस्था विभाव्यते भवति ।। तदहं जानेऽनेन । नाथ श्वभ्रेऽपि न गतिर्मे ।।१।। तस्मादधुना त्वं मां । *
शुश्रूषायै समादिशावश्यम् ।। येन न पतामि निरये । रयेण चाप्नोमि शिवशर्म ।।२।। अन्यच्चास्मिन्नजने । वने * । भवन्तं विहाय न मनो मे ।। गंतुं प्रवर्ततेऽग्रतो-ऽतः करिष्ये तव शुश्रूषां नूनम् ।।३।। इत्युक्त्वा सा मागधी * वशीकर्तुं तं साधुं विविधौषधैरुपचचार । चकार च क्रमात्प्रत्यंगमभ्यंगविधिना सज्जं कूलवालं, व्यामोहयामास च * * कटाक्षविक्षेपादिना, यतः-दृष्टाश्चित्रेऽपि चेतांसि । हरन्ति हरिणीदृशः ।। किं पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः *
||१।। अभून्मिथो दंपतीव्यवहारः, न हि स्यादन्यथा गुरुशापः । अन्यदा वेश्या कूलवालमालपत्-नाथाऽजने - * वनेऽस्मि-न भवति काचिद्विभोगयोगर्द्धि: ।। तदितोऽन्यत्र प्रवरे । नगरे लघु गम्यते क्वापि ।।१।। तेनापि तथैव * * स्वीकृते रज्जुबद्धकपिवत्कूलवालं सह गृहीत्वा कोणिकांतिकमानीय सेत्यूचे-चंपानायक मयका । दयितीकृत्यैष *
प्रश्नो. * कूलवालर्षिः ।। अत्रानिन्येऽतस्त्वं । यदस्ति कर्तव्यमादिश तत् ।।१।। राजापि सगौरवं कूलवालं स्माह-ऋषे कुरु *
सटीका । तथा यत्नं । वैशाली नगरी यथा । भज्यते नापरो यस्मा–दस्या भंगे प्रगल्भते ।।१।। राजन् प्रमाणमित्युक्त्वा गतः ॥७॥
Education Intematon
For Personat & Private Use Only
www.jainelibrary.org