________________
प्र.९
* रक्षित्वावां व्यनाशि येनात्मा ।। आवां हि पुनरधन्यौ । ययोर्मतिः सर्वदा पापे ।।२।। तस्मादस्मात्पापा-दनेकधा )
न हि * प्राणीवधसमुत्पन्नात् ।। नरकगतिगमनहेतोः । कथमधुनावां छुटिष्यावः ।।१।। इति संवेगपरौ यावत्तावभूतां *
स्यादन्यथा * तावच्छासनसुरी तौ हल्लविहल्लौ ततः स्थानादुत्पाट्य श्रीवीरजिनांतिकमनैषीत् । ततः संसारतारकां दीक्षां *
गुरुशापः - कक्षीकृत्य हल्लविहल्लमुनी शिवमगमताम् ।
कोणिकोऽपि नृपस्तां चेटकराजराजधानीं गृहीतुमक्षम इमां संधां व्यधात्-यदि वैशाली नगरी । खरकलितहलैन । खानयामि तदा ।। प्रज्ज्वलदतुलज्वाला-चंडे कुंडे विशाम्यग्नेः ॥१।। इति कृतप्रतिज्ञोऽपि कोणिकः केनाप्युपायेन के * पुरीभंगं कर्तुमक्षमो यावदत्यंतं विषसाद, तावद्गुर्वाज्ञालोपवशात्कूलवालके रुष्टा सुरी नभःस्था कोणिकाग्रत - * इत्यगृणात्-गणियं चेव मागहियं । समणे कूलवालए ।। मेलिज्जा कोणिए नूणं । तो वेसाली गहिस्सइ ।।१।। इति । * श्रुत्वा जयाशाभिमुखोऽशोकचंद्रस्तां मागधिकामानाय्य वस्त्रादिना सत्कृत्य प्रोचे-सुतनु विधात्रा त्रिजग-न्मोहनवल्ली के * त्वमेव सृष्टा तत् ।। व्रज कूलवालकर्षिं । प्रियं विधायाऽऽनयाऽत्राऽऽशु ।।१।। स्वामिन् प्रमाणमिति सा मागधी के + कपटश्राद्धीभूय ययौ कूलवालकसनाथं स्थानम् । तत्र तं मुनिमानम्य रंगसंवेगेव सेत्यूचे-भगवन् मद्गिरोदंच* द्रोमांचांचितविग्रहः ।। शत्रुजयोज्जयंतादि-तीर्थमालां नमस्कुरु ।।१।। सोऽपि प्रतिमां पारयित्वा तस्यै धर्माशिष । प्रश्नो. * दत्वा चोवाच-भद्रे त्वद्वचसानेन । वंदिता तीर्थमंडली ।। परं पृच्छामि सम्यक्त्वा-मधुना कुत आगता ।।१।। सटीका * साप्याहस्म-मुने संप्रति चंपात-स्त्वां निशम्य च जंगमम् ।। तीर्थमागां नमस्कर्तु-महो कपटनाटकम् ।।१।। तन्मे * ॥७०॥
www.jainelibrary.org