SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सत्य ____ अधमत्वख्यापकचलितव्रतवैषयिकी कंडरीककथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुःपंचाशत्संख्यं प्रश्नमाह-* प्र.५४ प्र.५४-केन जितं जगदेतत्? व्याख्या-हे भगवन्! केन पुण्यवता एतदिदं जगद्विश्वं जितं स्वाज्ञया * साधितम्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षट्षष्टिप्रमितमुत्तरमाह-सत्यतितिक्षावता पुंसा, तितिक्षायां व्याख्या-हे वत्स ! सत्येन निश्छद्मवृत्त्या न तु कपटेन या तितिक्षा क्षमा, सा विद्यते यस्यासौ तितिक्षावान् । सागरचंद्र * तेनैवंविधन पुंसा-पुरुषेण न तु केचनान्त:कुटिलाशया अपि बाह्याकारेण स्वं क्षमावन्तं दर्शयन्ति । ते न * कथा * सत्यतितिक्षावन्तो नीचप्रकृतित्वात् । उक्तं च-शनैरुच्चरते पादं । जीवानामनुकंपया ।। पश्य लक्ष्मण! * + पंपायां । बकः परमधार्मिकः ।। १।। अतः सत्यतितिक्षावानेव जगद्वशयति । अत्रार्थे सागरचंद्रकथा, तथाहि- इहैव जंबूद्वीपे द्वीपे भारते वर्षे द्वारवती नाम नगरी, यस्यां जिनाधिपतिमंदिरतुंगशृंग-रंगत्सुवर्ण* कलशप्रतिबिंबितः सन् ।। एकोऽपि वासरमणिर्वितनोत्यनेक-भानुभ्रमं मतिमतामपि मानवानाम् ।।१।। तत्र में * यदुकुलाऽलंकारनवमवासुदेवश्रीकृष्णाग्रजश्रीबलभद्रनंदननिषधसूनुः सागरचंद्रो नाम कुमारः, चकोरकाणामिव * यामिनीशोऽब्जानामिवार्कः शिखिनामिवाब्दः।। अतीवदुर्दीतकुमारकाणां । शांबादिकानां सततं प्रियो यः * ।।१।। इतश्चास्यामेव पुर्यां महामंडलिकधनसेननंदिनी कमलामेला नाम्नी कन्यारत्नं वसतिस्म, पारे गिरां में प्रश्नो. * वर्णयितुं यदीयां । रूपश्रियं प्रेक्ष्य जनाः समग्राः ।। अन्यांगनानां कलयन्ति रूप-महारि सौंदर्यविवर्जितत्वात् + सटीका * ||१|| सा यौवनं प्राप्ता सती पित्रा प्रदत्तैतत्पुरीवास्तव्यश्रीउग्रसेननृपसुतनभःसेनाय । तदानीमागात्तस्य वेश्मनि *. ३६२ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy