SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ * सचिवानूचिवान्-हंहो पुराप्यसौ बंधु-र्वारितोऽप्यग्रहीद् व्रतम् ।। अतो विलोक्यतामस्या-चारः संसारकारणम् * प्र.५३ * ||१।। तदनेनोरुकालेन । पालितं चरणं मम ।। आदातुमुचितं राज्यं । दातुमस्योचितं पुनः ।।२।। इत्युक्त्वा * उ.६५ - पुंडरीकः कण्डरीकाय राज्यचिह्नानि दत्वा स्वयं शाखिशाखावलंबीनि व्रतिचिह्नान्यादाय वायुवदप्रतिबद्धो . विचारित्रावरणो दयाद्विषयेच्छु: * व्यहरत् । कंडरीकोऽपि चलितव्रतत्वादधमोऽपकीर्तिकीर्णकर्णकुहरः पुरीं प्रविश्य प्रासादमासाद्य रंक इव * कंडरीकः * तथाऽऽकंठमभुंक्त यथात्यंताहारान्निशि कृशांगीसंगसंभवदुज्जागराच्च संजातविसूचिकोऽदृष्टव्य मुखोऽयं * * दुरात्मेति वैद्यैरकृतौषधः, सचिवैरुपेक्षितः, सेवकैरप्यनुपचरितः कंडरीकः क्रुधेत्यध्यासीत्-यदि मे जीवतो * * याति । यामिनीयं तदा प्रगे । विडम्ब्य मारयाम्येतान् । सकुटुंबानपि ध्रुवम् ।।१।। इति तंडुलमत्स्यवद् दुर्व्यानं * ध्यायन् कंडरीको मृत्वा सप्तमनरकभूम्यामप्रतिष्ठाने नारकोऽभूत् । पुंडरीकराजर्षिस्तु तादृगंगीकृतव्रतोपचरणाविर्भूतप्र* मोदः कदा गुरुपादांभोजं भृगवत् सेविष्ये? इति चिंतयन्नप्रतिबद्धविहारः सदैवाऽष्टमभक्तप्रांतप्राप्तवेला-* तिरुक्षभेक्ष्यशोषितांगो निशितकुशाग्रविद्धः सुकुमालांघ्रितलक्षरद्रुधिरधारप्रसाधितवसुधापीठः कदाचिद् भूरिपरिश्रमो * ग्रामे वसतिं याचित्वा विहाराऽक्षमस्तृणसंस्तारकमध्यास्य साधिताऽऽराधनः शुभध्यानः सर्वार्थसिद्धिविमाने * सुखसारः सुरः समभूत् । इति कंडरीककथिकां निजके । हृदये विचार्य भृशमार्यजनाः ।। त्यजताऽधमत्वजनकं प्रश्नो. * चलिता-चरणं यथा भवति वः शिवता ।।१।। सटीका ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अधमत्वख्यापकचलितव्रते कंडरीककथा ।। (MANEducation intemational S euse www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy