SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ kk*************** * झाट्यमाना | सहस्रार्धसंख्यानि रत्नानि दात्री ।।१।। इत्युक्त्वा तस्मै कंथां दत्वा च स सुरस्तिरोधत्त । विप्रोऽप्यात्त-* प्र.२७ * कंथस्ततःस्थानाट्यावृत्तः पुरप्रतोल्यामेतो लोकनेत्युक्तः-भूदेव ! भवतः शीर्षे । किमेतद् दृश्यते वद ।। द्विजोऽपि * मूढविप्रकथा साहंकारमूचे-भो लोकाः सप्रभावेयं । दत्ता तुष्टेन नाकिना ।।१।। जनोऽपि जगौ-मूढ ! श्मशानसत्केयं । गृहीता । * भवता गृहे । भवित्री मरकायातो । द्रुतमेनां परित्यज ॥१॥ इति वाग्भिः खटखटायितो भट्टस्तादृशीमपि है * कंथामुज्झाञ्चकार, अहो ! निर्भाग्यस्य स्वार्थघ्नी निद्रेव मूढता, साऽपि दैवतानुभावान्नभस्युत्प्लुत्य ययौ । स तु के - दीनास्यो गृहमेत्य सर्वमपि कंथास्वरूपं प्रियायै न्यवेदयत्, सापि निर्भाग्योऽयमिति पादप्रक्षालनपात्रेण शिरस्याहत्य र * तं मंदिरान्निरवासयत् । उपनयस्त्वयं-नगररूपो नृभवः, विप्ररूपः सांसारिकजीवः, कलहकारिणीरूपाऽविरतिः, ॐ * अपत्यरूपाः कषायाः भग्नवृत्तिरूपा असंतोषता, सिद्धपुरुषरूपः सुगुरुः, मंत्ररूपस्तदुपदेशः श्मशानरूपं * कार्पट्याद्यनुचितं (यत्यनुचितं पाठा.) स्थंडिलं, देवतारूपं सम्यक्त्वं, कंथारूपिणी देशविरतिः, रत्नपंचशतीरूपं * गुणवृंद, लोकरूपाः कुलिंगिनः, तद्वचोरूपाः कूपदेशाः, तैर्विप्रतारितः कंथारूपिणी देशविरतिं जीवस्त्यजति, * * तद्विहीनो दीनोऽविरतिरूपिण्या गृहिण्या पादप्रक्षालनपात्ररूपेणोत्तरगुणाऽपहारेण शिरस्ताडनरूपेण हिंसादिना * च गृहरूपचारित्र- धर्मान्निर्वास्यते । इति मंदमतेर्द्विजन्मनो । विनिशम्याऽत्र कथां विवेकिना ।। शयनोपममूढतां * प्रश्नो. ऋ दृढं । त्यजत स्युर्न यथातिदुःखिताः ।।१।। सटीका ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ निद्राप्रायमूढतायां मंदमतिविप्रकथा ।। ...॥१८०॥ Vucation Interational Private Use One
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy