________________
kk***************
* झाट्यमाना | सहस्रार्धसंख्यानि रत्नानि दात्री ।।१।। इत्युक्त्वा तस्मै कंथां दत्वा च स सुरस्तिरोधत्त । विप्रोऽप्यात्त-* प्र.२७ * कंथस्ततःस्थानाट्यावृत्तः पुरप्रतोल्यामेतो लोकनेत्युक्तः-भूदेव ! भवतः शीर्षे । किमेतद् दृश्यते वद ।। द्विजोऽपि * मूढविप्रकथा
साहंकारमूचे-भो लोकाः सप्रभावेयं । दत्ता तुष्टेन नाकिना ।।१।। जनोऽपि जगौ-मूढ ! श्मशानसत्केयं । गृहीता । * भवता गृहे । भवित्री मरकायातो । द्रुतमेनां परित्यज ॥१॥ इति वाग्भिः खटखटायितो भट्टस्तादृशीमपि है * कंथामुज्झाञ्चकार, अहो ! निर्भाग्यस्य स्वार्थघ्नी निद्रेव मूढता, साऽपि दैवतानुभावान्नभस्युत्प्लुत्य ययौ । स तु के - दीनास्यो गृहमेत्य सर्वमपि कंथास्वरूपं प्रियायै न्यवेदयत्, सापि निर्भाग्योऽयमिति पादप्रक्षालनपात्रेण शिरस्याहत्य र * तं मंदिरान्निरवासयत् । उपनयस्त्वयं-नगररूपो नृभवः, विप्ररूपः सांसारिकजीवः, कलहकारिणीरूपाऽविरतिः, ॐ * अपत्यरूपाः कषायाः भग्नवृत्तिरूपा असंतोषता, सिद्धपुरुषरूपः सुगुरुः, मंत्ररूपस्तदुपदेशः श्मशानरूपं *
कार्पट्याद्यनुचितं (यत्यनुचितं पाठा.) स्थंडिलं, देवतारूपं सम्यक्त्वं, कंथारूपिणी देशविरतिः, रत्नपंचशतीरूपं * गुणवृंद, लोकरूपाः कुलिंगिनः, तद्वचोरूपाः कूपदेशाः, तैर्विप्रतारितः कंथारूपिणी देशविरतिं जीवस्त्यजति, * * तद्विहीनो दीनोऽविरतिरूपिण्या गृहिण्या पादप्रक्षालनपात्ररूपेणोत्तरगुणाऽपहारेण शिरस्ताडनरूपेण हिंसादिना * च गृहरूपचारित्र- धर्मान्निर्वास्यते । इति मंदमतेर्द्विजन्मनो । विनिशम्याऽत्र कथां विवेकिना ।। शयनोपममूढतां *
प्रश्नो. ऋ दृढं । त्यजत स्युर्न यथातिदुःखिताः ।।१।।
सटीका ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ निद्राप्रायमूढतायां मंदमतिविप्रकथा ।।
...॥१८०॥
Vucation Interational
Private Use One