________________
निद्राप्रायमूढतावैषयिकी मंदमतिविप्रकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टाविंशं प्रश्नमाह
प्र.२८
कामलता प्र. २८ - नलिनीदलगतजललवतरलं किम् ? व्याख्या-हे भगवन् ! नलिनी कमलिनी, तस्या दलानी *
दर्शनाक्षिप्तचेता + पत्राणि, तेषु स्थिता ये जललवा अंभष्कणास्तद्वत्तरलं चंचलं किम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायिक
महेभ्यः * अष्टाविंशमुत्तरमाह-यौवनं, व्याख्या हे वत्स ! यौवनं तारुण्यं, यतस्तस्य त्रिचतुरहःस्थायित्वात्क्षणं विनश्वरत्वाच्च, * उक्तं च-यौवनं जलतरंगभंगुरं । जीवितं जलदजालसन्निभम् ।। संगमाः कपटनाटकोपमा ।। हन्त दुस्तरतरो * * भवोदधिः ।।१।। अत्रार्थे कामलतावेश्याकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे विशाला नाम नगरी, चित्रजातिभिरनेकपैः सदा । दानरंजिततमालिमंडलैः ।।
मंडिता हरति कस्य नो मनो । विंध्यभूधरवनावनीव या ।।१॥ तत्र कामलता नाम वेश्या, वारांगनावर्गशिरः* शिरोमणि-श्चेतोभवाभिख्यमहीमहेशितुः । साम्राज्यसर्वस्वनिवेशनाकृते । या राजधानीव रराज जंगमा ॥१॥ * सान्यदा राजमंदिरान्निजगृहं यान्ती वाहिन्यारूढा परिवारवृता सर्वांगीणविभूषणा वरेण्यलावण्या दृष्टा हट्टस्थेन * * भोगदेवनाम्ना महेभ्येन, तद्दर्शनाक्षिप्तचेतसा च चिंतयांचक्रे-अहो अमुष्यास्तारुण्य-महो रूपमहो मुखम् ।। अहो *
नेत्रे अहो घ्राण-महो औष्ठावहो रदाः ।।१।। अहो बाहू अहो पाणी । अहो वक्षोरुहावहो ।। कटी किमन्यत्सर्वेऽपि। प्रश्नो. * वपुषोऽवयवाः शुभाः ॥२॥ इति ध्यायतस्तस्य गता सा स्वावासं । श्रेष्ठिनापि तद्रूपमोहितेनैकरात्रिवासाय के सटीका * स्वर्णदीनारशतसहितः प्रहितस्तत्पार्श्वे स्वीयो नरः, सोऽपि गत्वा स्वरूपं तत्पुरो व्याकरोत्, सापि तत् श्रुत्वा * ॥१८१॥
inelibrary