SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ******** 米米米米米米米米米米米米 प्रोचे - भद्र गत्वा वद स्वेश - पुरः कार्यं मया यदि । तदा त्वमेकवासाय । यच्छैकं वरवारणम् ||१|| सोऽपि तदाकर्ण्य श्रेष्ठ्य प्रकटयामास, इभ्योऽपि भवत्वेवमित्यंगीकृत्य तत्संगमोत्सुको गजानयनाय विंध्याचलं प्रत्यचलत्, किं नाम कामिनः कामिनीकृते न कुर्वति ? यतः - यद्गायन्ति च वादयन्ति च नृणां नृत्यन्ति चाग्रे सदा । नीचानामपि चित्रचारुरचनां स्तोत्राणि कुर्वंति च ।। आरोहन्ति च रोहणाद्रिशिखरं क्रामन्ति चांभोनिधिं । मर्त्यास्तत्र निमित्तमुत्तमतमा मत्तेभकुंभस्तनी ||१|| क्रमेण स गतो विंध्याद्रि, प्राप्तवांस्तत्र कियता कालेन मदबंधुरान् सिंधुरान् प्रस्थे स्वपुर्यभिमुखं, आजगाम धाम, पप्रच्छ च विटादीन्, भोः कामलतावेश्या - स्वरूपं ज्ञायते न वा । तेऽप्यूचुः - श्रेष्ठिन्नित्यभिधा नाऽत्र । सांप्रतं कापि वर्तते ||१|| तत् श्रुत्वाऽदृष्टचरे वेश्यापाटके श्रेष्ठी स्वयमेवाऽगात्, अपृच्छच्चैवं वारांगनाजनं - सोममुख्योऽधुना ब्रूत । क्व सा कामलता गता ।। ता अप्यूचुः - सुन्दरामुकगेहे सा । वर्तते व्रज सत्वरम् ||१|| तदाकर्ण्य हृष्टः श्रेष्ठी तत्र ययौ, ददर्शेकां गतयौवनां, नम्रत्तमांगां, करस्थयष्टिकृतावष्टंभां, शशिकरसोदरकेशपाशां, लावण्यविहीनां, नानावलिकलितां लालापिच्छिलवक्त्रां, गतदंतां, लंबस्तनीं, त्रुटितकपोलां वृद्धां स्त्रियम् । ततोऽसौ तामपृच्छत्- भद्रे ! कामलतावेश्या - रलं मम निभालय || साप्यूचुषी - हे सुंदर ! तया साकं । भवतः किं प्रयोजनम् ||१|| श्रेष्ठिनापि स्वरूपे प्रोक्ते मनागश्रुमिश्रदृक्साभ्यधात् - हे सुभग ! साहमेव हि । कामलतास्थ्युत्करावशेषतनुः ।। तिष्ठमि यत्र भवतो -ऽभवदनुरागाकुलं चेतः ||१|| तन्निशम्य तदैवाविर्भवन्निर्वेदः श्रेष्ठीत्यचिंतयत्-यां दृष्ट्वा संपनीपन्नोऽ Education International. For Personal & Private Use Only प्र. २८ धिग् धिग् यौवनं चलम् प्रश्नो. सटीका ॥१८२॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy