________________
********
米米米米米米米米米米米米
प्रोचे - भद्र गत्वा वद स्वेश - पुरः कार्यं मया यदि । तदा त्वमेकवासाय । यच्छैकं वरवारणम् ||१|| सोऽपि तदाकर्ण्य श्रेष्ठ्य प्रकटयामास, इभ्योऽपि भवत्वेवमित्यंगीकृत्य तत्संगमोत्सुको गजानयनाय विंध्याचलं प्रत्यचलत्, किं नाम कामिनः कामिनीकृते न कुर्वति ? यतः - यद्गायन्ति च वादयन्ति च नृणां नृत्यन्ति चाग्रे सदा । नीचानामपि चित्रचारुरचनां स्तोत्राणि कुर्वंति च ।। आरोहन्ति च रोहणाद्रिशिखरं क्रामन्ति चांभोनिधिं । मर्त्यास्तत्र निमित्तमुत्तमतमा मत्तेभकुंभस्तनी ||१|| क्रमेण स गतो विंध्याद्रि, प्राप्तवांस्तत्र कियता कालेन मदबंधुरान् सिंधुरान् प्रस्थे स्वपुर्यभिमुखं, आजगाम धाम, पप्रच्छ च विटादीन्, भोः कामलतावेश्या - स्वरूपं ज्ञायते न वा । तेऽप्यूचुः - श्रेष्ठिन्नित्यभिधा नाऽत्र । सांप्रतं कापि वर्तते ||१|| तत् श्रुत्वाऽदृष्टचरे वेश्यापाटके श्रेष्ठी स्वयमेवाऽगात्, अपृच्छच्चैवं वारांगनाजनं - सोममुख्योऽधुना ब्रूत । क्व सा कामलता गता ।। ता अप्यूचुः - सुन्दरामुकगेहे सा । वर्तते व्रज सत्वरम् ||१|| तदाकर्ण्य हृष्टः श्रेष्ठी तत्र ययौ, ददर्शेकां गतयौवनां, नम्रत्तमांगां, करस्थयष्टिकृतावष्टंभां, शशिकरसोदरकेशपाशां, लावण्यविहीनां, नानावलिकलितां लालापिच्छिलवक्त्रां, गतदंतां, लंबस्तनीं, त्रुटितकपोलां वृद्धां स्त्रियम् । ततोऽसौ तामपृच्छत्- भद्रे ! कामलतावेश्या - रलं मम निभालय || साप्यूचुषी - हे सुंदर ! तया साकं । भवतः किं प्रयोजनम् ||१|| श्रेष्ठिनापि स्वरूपे प्रोक्ते मनागश्रुमिश्रदृक्साभ्यधात् - हे सुभग ! साहमेव हि । कामलतास्थ्युत्करावशेषतनुः ।। तिष्ठमि यत्र भवतो -ऽभवदनुरागाकुलं चेतः ||१|| तन्निशम्य तदैवाविर्भवन्निर्वेदः श्रेष्ठीत्यचिंतयत्-यां दृष्ट्वा संपनीपन्नोऽ
Education International.
For Personal & Private Use Only
प्र. २८
धिग् धिग् यौवनं
चलम्
प्रश्नो.
सटीका
॥१८२॥
www.jainelibrary.org