SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 米米米米米米米米米米米米米米米米米米米米米米米米 तदनुयायि सप्तविंशमुत्तरमाह - मूढता जंतोः, व्याख्या - हे वत्स ! जंतोः प्राणिनो मूढता अज्ञानत्वं यत इयमेवांगिनामनर्थकरी, उक्तं च- नातः परमहं मन्ये । जगतो दुःखकारणम् ॥ यदज्ञानमहारोगो । दुरंतः सर्वदेहिनाम् ॥१॥ अतो निद्रयेव मूढतयाधिष्ठितो मिथ्यादृग्वाचा विप्रतारितः प्रशस्तमपि हस्तगतं वस्तु त्यजति, ततोऽत्यंतं दुःखमनुभवति, अत्रार्थे मंदमतिविप्रकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे शीर्षपुरं नाम नगरं, यत्रेदूपलवप्र-प्रलसत्कपिशीर्षकदंबेन ।। प्रतिदिनमुद्योतः । क्रियते दुग्धोदधितनयेन ||१|| तत्र मंदमतिर्नाम विप्रः, इतरप्राणिगणान्मुक्त्वा । प्रीतिभरेण विरम्य ।। प्रियसुहृदयमिति । दारिद्यं सेवामतनोद्यस्य ||१|| तस्य कलहकारिणी गृहिणी, या राक्षसीवासमरौद्रभावा । या दंतुरा कोलवधूरिवालम् ।। या काककांतेव कृशोरुयुग्मा । या पिंगनेत्रासुरवल्लभेव ||१|| तयोर्बहून्यपत्यानि, न कदाचिदपि निवृत्तिः । शीर्णं तार्णं कुटीरं, भग्नं कुड्यं, धूलिमयमजिरं किं बहूक्त्या ? यतः - तद्द्वेहे मुशलीव मूषकवधूर्मूषीव मार्जारिका । मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः ।। क्षुत्क्षामक्लमघूर्णमाननयनैश्चोन्निद्रमूर्वीगतैः । कर्तुं वाग्व्ययमक्षमापि जननी डिंभैः समालोक्यते ||१|| एकदात्यंतं दारिद्योपद्रुतः स द्रव्यार्थं सिद्धपुरुषं सिषेवे, तेनापि तुष्टेन तस्मै षण्मासीसाध्यश्मशानोपवासब्रह्ममौनक्रियापूर्वं सप्रभावो मंत्रः प्रददे । सोऽपि तथैव पितृवने कृष्णचतुर्दशीनिशि मंत्रमसाधयत् । मंत्राऽधिष्ठायकोऽपि प्रीतः सन् प्रत्यक्षीभूय कंथापाणिरित्यूचे-गृहाण द्विजन्मन्निमां मंक्षु कंथां । विवर्णेति मास्म त्यजेर्जातु यस्मात् । प्रतिप्रातरेष त्वया For Personal & Private Use Only Jain Education Internationa ***** प्र. २७ मूढतायां मंदमति विप्रकथा प्रश्नो. सटीका ॥ १७९॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy