SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ * तदन्तः, उवाच च तमेवं जटिनं, तापस सुरसुरभिरहं । ह्येतन्मे सौधमत्र तु वसामि ।। फलपुष्पपत्रधान्य-* प्र.४४ * क्षीरादिप्राप्तमुदितमनाः ।।१।। किं च सुरभिस्वभावा-त्सुलभक्षेत्रांतरचारिवांछया नुन्ना ।। प्रतिनिशमटामि * उ.४६ * वाटीं । भवतः शाड्वलमहीभागाम् ।।२।। स्वाद्यन्ते मम तस्याश्च । पत्रपुष्पफलादयः ।। त्वयापि नित्यमेतव्यं। * सुरसुरभ्या गमनं * पुच्छलग्नेन मद्गृहे ।।३।। आस्वाद्याश्च मया दत्ता । मोदकाः स्वांतमोदकाः ।। अहं पुनर्भवद्वाटीं । समेष्यामि वाट्याम् * सदैव हि ।।४।। इत्युक्त्वा कामगव्यदात्तस्मै मोदकान्, जट्यपि यथेच्छं तानास्वादितवान्, जातोऽत्यंतं तृप्तः, के * तं दिनं क्षणमिव तत्राऽतिवाह्य जातायां निशि गोलांगूललग्नः स्वमठमगात्, यदा यदा मोदकेच्छां करोति र तदा तदा प्रागुक्तयुक्त्या स्वं मनोरथं जटी पूरयति । एकदा जटाभृत् कामधेनुमूचे-कामधेनो ! तवाज्ञा चेत्। न * स्यात्तदा स्वपरिच्छदम् ।। अभुक्तपूर्वं त्वद्दत्त-मोदकान् भोजयाम्यहम् ।।१।। सुरगव्यप्यगदत्-भव्यं लगेस्त्वं हि * * ममाधिपुच्छां शिष्यस्तदा त्वत्पदयोस्त्वदीयः ।। अन्यः पुनस्त्वन्यतरांघ्रियुग्मे । रीत्येवमायान्तु सुखेन लग्नाः ।।१।। * ततो हृष्टो जटी प्रातः परिवारं यजमानानपरानप्यभीष्टानाहूयाऽऽहस्म-हंहो वः कामगव्यद्य । सिंहकेसरमोदकान् ।। भोजयिष्यति तत् स्थेयं । भवद्भिः प्रगुणैर्निशि ।।१।। तत् श्रुत्वा तस्थुः सर्वेऽपि हृष्टाः, समये सुरसुरभिरण्यागात्, * लग्नो भरटकस्तत्पुछे, तत्क्रमयोः शिष्य, परंपरया तत्परिच्छदादिः, एवं गगनगमने प्रवृत्ते केनापि वावदूके-* प्रश्नो. * नोक्तं-हे गुरो ! ये त्वया जग्धाः । सिंहकेसरमोदकाः ।। कियत्प्रमाणास्तेऽभूव-नदो वद मदग्रतः ।।१।। सटीका - जट्यपि स्वनामसत्यतां स्थापयन् स्मेरांभोजवत् करो प्रसार्यादीदृशदियत्प्रमाणा इति पुच्छे मुक्ते सपरिवारः २६८ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy