________________
प्रस्तावोचितवचोमूकवैषयिकी मूढमतिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुश्चत्वारिंशं प्रश्नमाह- प्र.४४ प्र.४४-किं मरणम्? व्याखा-हे भगवन् ! किं मरणं मृत्युरिति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि *
उ.४६ * षट्चत्वारिंशमुत्तरमाह-मूर्खत्वं, व्याख्या-हे वत्स ! मूर्खत्वं जडता, यतो मूर्यो युक्ताऽयुक्तविचारणवैकल्यादपाय-*
मूर्खत्वं
मरणम् भाजनं स्यात्, उक्तं च-सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् ।। वृणुते हि विमृश्यकारिणं । । * गुणलुब्धाः स्वयमेव संपदः ।।१।। अत्राऽर्थे मूढशेखरजटिकथा, तथाहि
___ इहैव जंबूद्वीपे द्वीपे भारते वर्षे जयघोषपुरं नाम नगरं, यस्मिन् महिष्यो नितरां मृगीदृशो । गावः * सरस्योऽपि लसत्पयोधराः ।। आश्चर्यचर्यां वचनातिगोचरं । केषां न पुंसां हृदये वितन्वते ।।१।। (तत्र सुघोषो * - नाम राजा एतावान् पाठो न प्रत्यन्तरेषु) मूर्खशेखरो नाम जटी, हंसीव काकोलमिभांगनेव । खरं द्विरेफीव * सुमं विगंधम् ।। दरिद्रिणं वार्धिसुतेव यस्य । स्वप्नेऽपि शिश्राय वपुर्न बुद्धिः ।।१।। तस्य चासीदेका वाटिका, * * यस्यामनिशं शाकाः खाद्याः । शाखिन एलासहकाराद्याः ।। द्राक्षामुख्या व्रततिव्राताः । कस्य मुदं जनयन्ति
न कान्ताः ।।१।। तां च स्वयं जटी रक्षन्नन्यदा धेनोर्विष्वगंचिपदप्रतिबिंबानि दृष्ट्वाऽध्यासीत्-काचिच्चरति * मद्वाटीं । नित्यमागत्य गौर्निशि ।। तत्तां निवारये यत्नान्नो वास्याः कुशलं कुतः ? ।।१।। इति विमृश्य जटी में प्रश्नो. * यष्टिकरो यावन्निशि तस्थौ तावत्तत्रैका सुरभिर्नभस्तादुत्तीर्य वर्यशाकादि स्वच्छंदं जग्रास, जट्यपि द्रुतमेत्य * सटीका * यावत्तत्पुच्छेऽलगत् तावत्सा पक्षिणीवोड्डीय व्योमस्थं हेमप्राकारवलयितं मणिमयं सौधं ययो, प्राविशत्सतापसा * २६७
****************
education Inter
For Personal & Private Use Only
www.jainelibrary.org