SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ * पपात, ययौ च चंद्रिकाशतलक्षितांगो यमराजराजधानीम् । इति मूर्खशेखरतपस्विनः कथां । विनिशम्य * प्र.४५ * कोविदजना मनागपि ।। न हि मूर्खतां वितनुताऽऽत्मनो यदि । प्रवरं समीहितसुखश्रियो भरम् ।।१।। * उ.४७ ॥ इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती मरणप्रायमूर्खत्वे मूर्खशेखरजटिकथा । अवसरे दत्तं मरणप्रायमूर्खत्ववैषयिकी मूर्खशेखरजटिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचचत्वारिंशं प्रश्नमाह अनय॑म् प्र.४५-किं चानय॑म् ? व्याखा-हे भगवन् ! किमनयँ निर्मूल्यम् ? चशब्द: पादपूर्ताविति प्रश्ने । शिष्येण कृते गुरुरपि तनुयायि सप्तचत्वारिंशमुत्तरमाह-यदवसरे दत्तं, व्याख्या-हे वत्स ! यदशनाद्यवसरे * * प्रस्तावे दत्तं भावेन वितीर्णं, यतः काले दानं महालाभाय, उक्तं च यद्दानं करुणौचितीभिरनिशं देयं जिनेः * कीर्त्यते । तत्कुर्याद्बहुधान्यसंगमकरं सामान्यमेघांबुवत् ।। पात्रे शुक्तिसमुज्ज्वले विनिहितं स्वातेयवर्षोपमं । । * काले दानमनाविलेन मनसा सूते फलं मौक्तिकम् ।।१।। अत्रार्थे पुण्यसारकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे साकेतपुरं नाम नगरं, यद्दहिः परिसरे सरोरुहां । रेणुपिंगजलशीकरैर्वरैः।। * * पांथलोकपटलीतृषाभिदं । संतनोति सरयूसरित्सदा ।।१।। तत्र भानुप्रभो नाम राजा, अत्यंतदारुणरणामरमार्गवर्ति-* प्रसृत्वरामितवरारिनृपग्रहाणाम् ।। तेजःप्रकाशविनिरासकृतेऽत्र येन । भानुप्रभार्णवसुतां कलयांबभूवे ||१|| प्रश्नो. * तत्रैव च धनमित्रधनमित्रानामानौ दंपती, यावुभावपि हि चंद्रचंद्रिका-वद्विशालविलसत्कलान्वितो ।। * सटीका * नेत्रकैरवविकाशनोद्यतौ । स्वीयतारपरिवारपोषको ।।१।। तयोर्भोगाननुभवतोरेकदा रात्रौ रत्नपूर्ण स्वर्णकुंभं * २६९ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy