________________
* श्रीवीरप्ररूपितसुरस्वरूपव्यतिरिक्तानिरीक्ष्य नामी सुराः, किं त्वमीषामेव कपटनाटकमिति मत्वा यावदुत्तरयितुमुपचक्रमे * प्र.१८ * तावद्वेत्रिणा भणितं-महाभाग ! समग्रोऽपि । सुरवर्गोऽयमुत्सुकः ॥ विद्यते न विलंबस्या-वसरस्तन्निवेदय ॥१॥ *तीर्णापायस्य * चौरचक्रवर्त्यप्यूचे-वेत्रिन् पूर्वभवे सप्त-क्षेत्र्यामुप्तं घनं धनम् ।। पालितं विमलं शीलं । तपस्तप्तं सुदुस्तपम् ।।१।।
रौहिणेयस्य
चिन्तनम् भावना भाविता सम्य-गर्हदाद्या उपासिताः ।। आवश्यकादि सदनु-ष्ठानं च विदधे मया ।।२।। इत्यादि वदन् सके। * पुनरभण्यत वेत्रिणा-भद्र ! तावत्कृतं पुण्यं । किं पापमपि निर्मितम् ।। चौरोऽप्यूचे-वेत्रिन् सुगुरुसंसर्गा-न्न प्रायो है * दुष्कृतं कृतम् ।।१।। पुनदँडभृदभणत्-प्राज्ञ युक्तमिदं प्रोक्तं । तथापि ज्ञायते न हि ।। अतो विचार्य चौर्याध-मपि * किंचिन्निगद्यताम् ।।१।। स्तेनोऽप्याहस्म-मूढ ! स्वर्गतिमाप्नोति । किं क्वचित्कृतदुष्कृतः ! किं पंगुरतितुंगाद्रि-शृंगं । * समधिरोहति ? ॥१॥ इत्याकर्ण्य सर्वेऽपि तेऽभयकुमाराय तत्स्वरूपं प्रारूपयन् । अभयोऽपि तद्वृत्तं नृपाने के * प्रकाश्येत्याहस्म-तातेदृशैरप्युपायै-तुं यो नैव शक्यते ।। स चौरोऽपि हि मोक्तव्यो । नोचितं नयलंघनम् ।।१।। * ततो नृपगिराऽभयेन मुक्तश्चौरः, को नाम धूर्तेर्न वंच्यते ? रौहिणेयोऽपि तीर्णाऽपायाऽर्णवश्चिंतयामास-हा धिग्मे * पितुरादेशं येनाहं विनिवारितः ॥ श्रीवीरास्यह्रदोत्पन्नवचनामृतपानतः ॥१॥ यदि पीतं नाऽभविष्यत् । * त्रैशलेयवचोऽमृतम् ।। तदा विविधमारेणा-गमिष्यं शमनान्तिकम् ।।२।। अनिच्छया पि हि मयाऽ-पायि वीरवचोऽ-*
प्रश्नो. मृतम् ।। अत एवाधुना तन्मे । जीवितायाभवत्तराम् ।।३।। वीरवागमृतं मुक्त्वा । पितृवाक्यविषे हहा ।। मया *
पहा ।। चार सटीका मतिरकार्याऽऽम्र-त्यागानिंबेषु काकवत् ॥४।। किञ्च क्वाचारविषभृ-द्विषव्यालुप्तचेतसाम् ।। पूर्वजानामपि त्याज्यः। ॥१३॥
ducation International
For Personal & Private Use Only
www.jainelibrary.org