________________
* राजकन्यकाम् ।।१।। तथाप्यमुष्य चौरस्य । स्वरूपज्ञप्तिहेतवे । कमप्युपायं कर्ताह-मुद्यमः कामधुग्यतः ॥२॥ प्र.१८ * इति ध्यात्वाऽभयो विमानमिव देवांगनोपमानस्त्रीयुतं प्रासादमेकमकारयत्, तत्र तं नरं गाढं मद्यपानातुरं कारयित्वा * अभय प्रपञ्चः
देवदूष्योपमे वस्त्रे परिधाप्य चाधितल्पमशाययत्, मदे परिणते सति स तूत्थितोऽकस्माद्विस्मयकरी तादृशी * दिव्यसंपदं यावदपश्यत्तावदभयादिष्टैनरनारीगणैर्माङ्गल्यवचःपूर्वमेवमूचे-जय जीव नंद जातोऽत्र । विमाने नः । * प्रभुः सुरस्तव तु ।। भृत्या वयं रमस्वा-प्सरःसमूहैः सह स्वैरम् ।।१॥ इति तच्चाटुवचःश्रवणात् किमत्राहं के * सुरोऽभवमिति तस्मिन् विमृशति सति यावद्दत्तस्तैः प्रेक्षणाय समहस्तकस्तावत्सुवर्णदंडधारिणा नरेणाऽऽगत्योक्तं-* ॐ हंहो किमेवमारब्धं । भवद्भिः सहसैव हि ?।। तैरप्युक्तं वेत्रिन् प्रदर्श्यते स्वस्य । विभोर्विज्ञानकौशलम् ।।१।। * तेनाप्यूचे-हंहो विज्ञाननैपुण्यं । निजनेतुः प्रदर्श्यताम् ।। किंत्वस्मात्प्रथमं देव-लोकाचारो विधीयताम् ।।१।। स * * कीदृगिति तैरुक्तो वेत्री स्माह-भो भो किमेतदपि वो । विस्मृतं योऽत्र जायते ।। स प्रोच्य पुण्यपापे स्वे ।* * भोगाननुभवेत्ततः ।।१।। तैरप्यवादि-वेत्रिन्नः सर्वमप्येत-द्विस्मृतं प्रभुलाभतः ।। तथाप्यमुष्मात्स्वर्लोकाचारं कारय
वेगतः ।।१॥ ततो रौहिणेयो दध्यौ-किमिदमतमतासत्यं । ज्ञातं वाभयगिरा प्रपंचोऽयम् ।। मदज्ञप्त्यै * व्यधितैतै-स्तत्कथमेषोऽवगन्तव्यः ।।१।। इति ध्यायन रौहिणेयस्तां पदलग्नकंटकोद्धतिसमयश्रुतां श्रीवीरगिरमस्मरत, * स्मृत्वा च पुनरेवमचिन्तयत्-यदि संवदिष्यतीदं । सुरस्वरूपं श्रुतं महावीरात् ।। सत्यं वक्ष्यामि तदान्य-था पुनः *
सटीका स्वोत्तरं कर्ता ॥१॥ ततः स तान्निमेषोन्मेषदृशो मनश्चितितकृत्याप्रसाधकान् म्लानपुष्पमालानंघ्रिस्पृष्टभूतलान् ॥१३॥
प्रश्नो.
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org