________________
* दिने ग्रामान्तरादागतो नगराऽऽरक्षभटै रुद्धं पुरमजानानो निशि प्राविशत्, आरक्षनरैरप्यभयकुमारोक्तयुक्त्या * प्र.१८ * निबध्य स नृपान्तिकमानिन्ये । भूपोऽप्यभयमुखमीक्षामास, अभयोऽप्यभणत्-तात ! राज्ञामयं धर्मः । सर्वत्र * राहण
स्वनिर्दोषता परिकीर्तितः ।। यद्दुष्टनिग्रहः शिष्ट-पालनं सर्वदैव हि ।।१।। तदसावालोप्तो बद्ध । इत्यर्हति न निग्रहम् ।। अतो स्व
ख्यापनम् - विचार्यतां चेत-स्यन्यथा कुप्यति स्मृतिः ।।२।। ततो नृपस्तमपृच्छत्-अरे क्व ते गृहम् ? कीदृग्भवतो जीविका? ) * कुतः ॥ हेतोरिहागतः ? किं वा । रौहिणेयोऽसि नामतः ? ॥१॥ सोऽपि स्वनामश्रवणाऽऽशंकितो निःशंक इव *
प्रोवाच-नृदेव ! दुर्गचंडाख्यः । शालिग्रामनिवास्यहं । कौटुंबिकः समायातः । प्रयोजनवशादिह ।।१।। कृतकृत्यो * * निशाशेषे । निजग्राम प्रति प्रयान् ।। रुद्ध: पुरांतर्धाम्यद्भि-रार? राक्षसैरिव ।।२।। तद्भीत्या वप्रमुल्लंघ्य । । * बाह्याऽऽरक्षकपेटके ।। न्यपतं दैवतो मीनो । जालाज्जालांतरे यथा ॥३।। ततो निरपराधोऽपि । तैर्बद्ध्वा * * युष्मदंतिकम् ॥ अहमानीतवांस्तस्मा-न्यायसार ! विचारय ॥४॥ नृपोऽप्येतत् श्रुत्वा तं गुप्तौ क्षिप्त्वा च *
तत्स्वरूपाऽवगमाय ग्रामे स्वपुरुषं प्रेषीत्, पुरापि तेन ग्रामः संकेतं ग्राहितोऽभूत्, भवति च केषाञ्चिच्चौ- र राणामपि शुभमायतिचिंतनं, राजपुंसाऽपि तत्स्वरूपं पृष्टो ग्रामलोक इत्यभाषिष्ट-भो भद्र ! सोऽस्य ग्रामस्य । * वास्तव्यो यस्त्वयोदितः ॥ किन्तु केनापि कार्येण । गतः क्वापि हि वर्तते ॥१॥ तेनापि नृपपुंसाऽऽगत्येति * राज्ञोऽग्रे विज्ञप्तेऽभयोऽचिन्तयत्-अहो सुसूत्रितो दम्भो-ऽमुष्य यत्र विधेरपि ।। मतिः प्रगल्भते नैव । मादृशस्य *
सटीका * तु का कथा ।।१।। उक्तं च-सुसूत्रितस्य दम्भस्य । ब्रह्माप्यन्तं न गच्छति । कोलिको विष्णुरूपेण । भजते ।
॥१३७॥
प्रश्नो.
Jan Education intonational
For Personal & Private Use Only
i
brary or