________________
* पुरमियाय । एवं गमागमं कुर्वतस्तस्यान्यदा देशनासदोऽभ्यासे पादे कंटको लग्नः । तदनुद्धरणात्पदमपि * प्र.१८ * गन्तुमशक्नुवन्नपरस्तूपायो नेति कर्णयोः करावपास्य पादात्कंटकमाकर्षन्निमां श्रीवीरगिरमशणोद्रौहिणेयः-* अभयदर्शितः अणिमिसनयणा मणकज्ज-साहणा पुप्फदाम अमिलाणा ।। चउरंगुलेण भूमिं । न छिवंति सुरा जिणा बिंति च
चौरग्रहणोपायः * ॥१॥ धिग्मां पित्राज्ञालोपकं यन्मयैतदश्रावीति चिन्तापरस्त्वरितमेव कंटकमुद्धृत्य तथैव पाणिभ्यां श्रुती पिधाय रे * दूरमपससार । एवमन्वहं तेन पुरे मुष्यमाणे पौरैरेत्य नत्यनंतरं श्रेणिकभूशक्रो विज्ञपयाञ्चक्रे -क्ष्मानाथ ! त्वयि * * नाथेऽपि । सत्यस्माकं गृहादिकम् । अलक्षितप्रचारेण । चौरेण परिमुष्यते ॥१॥ तद्विसर्जय नोऽन्यत्र । तत्रापि
भवदाख्यया । स्वोदरं पूरयिष्याम–श्चौरोपद्रववर्जिताः ॥२।। तत् श्रुत्वा राजगृहपरमेश्वरो नगरारक्षकमाकार्य । * सक्रोधमभ्यधात्-अरे ग्रासादि भुञ्जान-श्चौरात्पौरान्न रक्षसि ।। तत्त्वं नः किमु भाग्नेयो । भवस्युत सगोत्रभूः * * ॥१॥ आरक्षोऽप्याचचक्षे-हे स्वामिन् रौहिणेयाह्व-श्चौरो मुष्णाति पत्तनम् ॥ अस्माभिस्तु स दृष्टोऽपि । धृष्टो *
धर्तुं न पार्यते ।।१।। विद्युदुत्पातकरणे-नोल्लंघ्य कपिवज्जवात् ।। वप्रं प्रयाति तद् गृह्णा-त्वारक्षपदवीं प्रभुः ।।२।। * ततो राज्ञा भ्रूसंज्ञया प्रेरितोऽभयकुमारस्तमारक्षमाख्यत्-भद्र ! त्वं स्वां चमू मुञ्च । सज्जीकृत्य पुरादहिः ।। चौरो के * यदैति दुर्गान्त-स्तदा तं परिवेष्टयेः ।।१।। मध्येऽप्युत्त्रासितो विद्युदुत्पातकरणेन सः । वप्रादहिस्थितः सैन्ये । * पतिष्यति न संशयः ॥२।। तदाऽप्रमत्तैः सुभटैः । पटिष्ठैः परिवेष्टितः ।। दुर्गाह्योऽपि सुखग्राह्यो । भविष्यति स
सटीका * तस्करः ।।३।। इत्यभयाज्ञां प्रमाणीकृत्य प्रदोषे दुर्गपालो वप्रादन्तर्बहिश्च ध्वजिनीमसज्जयत्, रौहिणेयोऽपि तस्मिन्नेव ॥१३॥
प्रश्नो.
education International
For Personal & Private Use Only
ainelibrary.org