SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ *米米米米盂 *米**** I ।।१।। अतो मां भगवानग्नि-र्विप्रयोगप्रतापितम् ।। निर्वापयत्वितीवाग्नौ । स विवेश तया सह ||२|| द्वितीयोऽनशनं भेजे-तरां तद्विरहासहः ।। तृतीयस्तु सुधीरेवं । निजचेतस्यचिन्तयत् ||३|| दैव दैवमिति प्राहुः प्रायः पौरुषवर्जिताः ।। पौरुषिणां तु शक्ताना - मसाध्यं नास्ति किंचन ||४|| ततः स साधयामास । देवतां भक्तिपूर्वकम् ।। तयापि तुष्टया 'तस्मै । मन्त्रः संजीवनोऽर्पितः ||५|| मंत्रस्याऽचित्यमाहात्म्या- त्स तांस्त्रीनपि संमृतान् ।। अजीवयद्यथांभोदो । दवदग्धतरांस्तरून् || ६ || ततश्चाद्योऽब्रवीदेवं । मयकाकारि दुष्करम् ।। प्राविशतया साकं । प्रज्ज्वलज्ज्वलनान्तरम् ||७|| द्वितीयः स्माह किमिदं । दुष्करं दुष्करं त्विदं । यत्तदर्थं मयाहार–परीहारो विनिर्ममे ||८|| तृतीयस्तूचिवानेवं । व्यर्थोऽयं युवयोः श्रमः || यतः सा च भवन्तौ च | मृताः प्रोज्जीविता मया ||९|| तत्सोममुखि सा चैका । कन्या ते तु त्रयो वराः । मिथो जिघृक्षवोऽतः सा । कस्मै देति मे वद? ||१०|| चेट्यप्यूचे - स्वामिन्यहं न जानामि । जानाति स्वामिनी पुनः । तत्प्रसद्य समाख्याहि । तन्मध्ये कस्य साऽर्पिता ? ||११|| चित्रकरदारिकाऽप्यवादीत् - सखि ! संप्रति मे निद्रा- घूर्णमाने नाग् दृशौ ।। तत्सुप्यतेऽधुना कल्ये । कथयिष्याम्यसंशयम् ||१|| तत्कथाकर्णनोत्कंठितमनसा विशांपतिना द्वितीयेऽप्यह्नि तस्या एव वारके दत्ते चेटी पुनरूचे- हे देवि ! कथ्यतामर्द्ध-कथिता कथिका मम ।। यतस्तत्श्रवणेऽत्यन्तं । चेतस्यस्ति कुतूहलम् ||१|| अनंगसुंदर्यप्यवोचत् सखि ! तत्र पुरे राज्ञोऽमात्यैरिति विचारितम् ।। येन सा जीविता सोऽस्याः । कन्याया जनकः स्फुटम् ||१|| येन साकं समुत्पन्ना । सा सोऽवश्यं सहोदरः ।। 1 For Personal & Private Use Only Jain Education International प्र. ५१ उ.६२ मनोविनोदाय कथाकथनम् प्रश्नो सटीका ३४६ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy