SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रपन्नोऽनशनं यस्तु । तस्मै दत्ता न संशयः || २ || तत् श्रुत्वा पुनर्दासी स्माह - स्वामिन्यन्योऽपि सरसो । दृष्टान्तः कोऽपि कथ्यताम् ।। यतो भवन्ति विद्वांसः । सत्कथाऽऽकर्णनप्रियाः ||१|| चित्रकृत्पुत्र्यप्यवोचत्सखि ! क्वचित्पुरे भूपा - देशाद् भूमिगृहांतरे ।। रत्नांशुलसदुद्योते । ह्यनिर्यातौ बहिः पुनः ||१|| स्वर्णकारावलंकारा-नवरोधवधूकृते ।। अज्ञाताहोनिट्स्वरूपा - वुभौ घटयतः सदा ||२|| युग्मम् ।। तन्मध्यादभ्यधादेकः | कीदृशः समयोऽधुना ।। द्वितीयोऽप्यवदद्भद्र ! वर्तते सांप्रतं निशा ||३|| तत् श्रुत्वा दास्यप्यगदत् - हे देवि सततोद्योत–मये स्थाने स्थितः कथम् ? ।। स वेत्ति रात्रिं यो नेंदु - सूर्ययोर्बिबमीक्षते ||१|| अनंगसुंदर्यपि जगौ-सख्यद्य पीतमधिकं । दधि सुस्वादु तेन मे || विलोचनयुगं निद्रा - भावं भजति संप्रति ।।१।। इत्युक्त्वा सास्वपत् । अहो ! कथमियं सरसां कथां वेत्ति ? इति ध्यायतो भूधवस्याप्यागान्निद्रा, किमग्रे भविष्यति ? इति धिया तृतीयेऽपि दिने नृपेण वारके दत्ते चेट्या प्रोक्तं - स्वामिन्यग्रे वदात्यन्तं । ममास्ति कौतुकं महत् ।। अनंगसुंदर्यप्यवादीत्–हे हले स हि रात्र्यंध - स्तेन जानाति यामिनीम् ||१|| भिन्ने कुहेटके वराटिका मूल्यमिति दासी पुनरुवाच-वद देव्यपरां कांचि - दतीवसरसां कथाम् ।। एतदर्थे मयात्यर्थं । योजितोंजलिसंपुटः ||१|| राज्ञ्यप्यलपत्-पुरे क्वचिदुभौ चौरौ । चोरिकाचारचंचुरी । वसन्तावन्यदा चित्ते । चिन्तयामासतुस्तराम् ||१|| यत्कस्यापि महेभ्यस्य । प्रविशावोऽद्य वेश्मनि । यथा घनं धनं लात्वा । विलसावो निरन्तरम् ||२|| ध्यात्वेति निशि तद्धाम । तौ प्रविष्टावपश्यताम् ।। गृहादिलेखं कुर्वाणौ । पितापुत्रौ परस्परम् || ३ || For Personal & Private Use Only प्र. ५१ उ. ६२ सत्कथाSS कर्णनप्रिया विद्वांसः प्रश्नो. सटीका ३४७ ainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy