________________
* कपर्दिकामात्र-लेखामेलोद्भवत्क्रुधः ।। पिता तादृग्गुणं सूनुं । जघानोपानहा मुखे ।।४।। ततस्तो तस्करश्रेष्ठौ। * प्र.५१
उ.६२ * श्रेष्ठिनस्तस्य तादृशम् ।। वेशसं वीक्ष्य हृद्येवं । सनिर्वेदं प्रदध्यतुः ।।५।। आजानुलम्बितमलीमसशाटकानाम् । *
अन्यातीव * मित्रादपि प्रथमयाचितभाटकानां ।। पुत्रादपि प्रियतमैकवराटकानां । वज्रं दिवः पततु मूर्ध्नि विराटकानाम् +
सरसकथा * ॥६।। तदस्य मुषिते गेहे । हृदः स्फोटो भविष्यति ।। अतोऽन्यत्र प्रयावः स्राग् । यत्र श्रीः प्रचुरा भवेत् ।।७।।
श्रवणम् * ततः स्थानाद्विनिःसृत्य । कस्याश्चित्पणयोषितः ।। तौ तस्करवरी यातौ। मंदिरं स्फुरदिंदिरम् ॥८॥ तत्र * * द्रव्यार्थिनी त्वं मे । पतिः परमदैवतम् ।। त्वदायत्तास्त्वमी प्राणा । इति चाटूक्तिपूर्वकम् ।।९।। प्रतिक्षणं * * रंजयन्ती । कुष्ठिनं सुभगांगिवत् ।। दीपौद्योते निरैक्षिष्ट । ताभ्यां वारविलासिनी ।।१०।। युग्मम् ।। * चित्तेऽचिन्ति च यैवं हि । दुःखादर्जयते धनम् ।। न स्यात्तस्या अपि गृहं । लुंटितुं युक्तमावयोः ।।१।। * * तन्मुष्यतेतरां कश्चित् । सदर्थः पार्थिवादिकः ।। एवं च लक्ष्मीः कीर्तिश्च । सर्वत्र स्यात्प्रसृत्वरा ।।१२।। उक्तं * * च-जइ किज्जइ चोरी । किमइता लुटिज्जइ राउ ।। इक्कु अन्नग्गलु धणु । हवइ अनुघरि पुरि भडिवाउ ।।१।। * * ध्यात्वेति तो ततो मंक्षु । निर्गत्य नृपवेश्मनि ।। प्रविष्टौ यावदादाय । भूरि भूरि विनिःसृतौ ।।१३।। * तावत्प्राहरिकैर्निद्रा-ऽभावात्तो तस्करौ धृतो ।। किं श्रुतं क्वापि पापानां । भवेत् सिद्धिर्मनीषिता ।।१४।। * * प्रातर्भूपान्तिके नीतौ । तो चौरो भूभुजाऽपि हि ।। धनमादाय पेटायां । क्षिप्त्वा नद्यां प्रवाहितो ।।१५।।
सटीका वहन्ती सा तटे लग्ना । कियद्भिर्वासरेस्ततः ।। दृष्ट्वा धनाशया कैश्चिद्-गृहीतोद्घाटिताऽपि च ।।१६।। * ३४८
प्रश्नो.
www.janelibrary.org